________________
वर्धमान विद्या ( १ )
ह्रीँ अर्ह हूँ हूँ: ह्रीँ नमो वर्धमानस्वामिने स्वाहा वीरे वीरे महावीरे, जयवीरे सेणवीरे, वद्धमाणवीरे, जए विजए जयन्ते अपराजिते, सव्वट्टसिद्धे निव्वुए महाणसे, महाबले स्वाहा ।
(२)
ह्रीं नमो अरिहंताणं, ह्रीं नमो सिद्धाणं ह्रीं नमो आयरियाणं, ह्रीं नमो उवज्झायाणं, ह्रीँ नमो लोए सव्वसाहूणं ह्रीं नमो भगवओ अरिहंतस्स ( अरहओ भगवओ) महई महावीरवद्धमाणसामिस्स सिज्झउ मे भगवइ महइ महाविज्जा । वीरे वीरे महावीरे, जयवीरे, सेणवीरे, वद्धमाणवीरे जए विजए जयंते अपराजिए अणिहए ह्रीं ठः ठः ठः स्वाहा ।
महावीरस्तव
जड़ज्जा समणे भयवं महावीरे जिणुत्तमे । लोगणा सयंबुद्धे लोगंतिअविबोहिए
वच्छं दिण्णदाणोह - सपूरिअजणासए । नाणत्तयसमाउत्ते, पुत्ते सिद्धत्थरायणो
चिच्चा रज्जं च रटुं च पुरं अंतेउरं तहा । णिक्खमित्ता अगाराओ पव्वइए अणगारियं
॥१॥
॥२॥
॥३॥
३६
Jain Education International For Private & Personal Use Only www.jainelibrary.org