________________
॥१॥
॥२॥
॥३॥
श्रीपञ्चषष्टि स्तोत्रम् आदौ नेमिजिनं नौमि, संभवं सुविधि तथा । धर्मनाथं महादेवं, शान्ति शान्तिकरं सदा अनंत सुव्रतं भक्त्या, नमिनाथं जिनोत्तमम् । अजितं जितकंदर्प, चंद्रं चंद्रसमं प्रभुम् (समप्रभम् ) आदिनाथं तथा देवं, सुपाश्र्वं विमलं जिनम् । मल्लिनाथं गुणोपेतं, धनुषां पंचविंशतिम् अरनाथं महावीरं, सुमतिं च जगद्गुरुम् । श्रीपद्मप्रभनामानं, वासुपूज्यं सुरैर्नतम् ॥४॥ शीतलं शीतलं लोके, श्रेयांसं श्रेयसे सदा । (श्री)कुंथुनाथञ्च वामेयं, श्रीअभिनंदनं विभुम् जिनानां नामभिर्लब्ध( र्बद्ध): पंचषष्टिसमुद्भवः । यंत्रोऽयं राजते यत्र, तत्र सौख्यं निरंतरम् यस्मिन् गृहे महाभक्त्या, यंत्रोऽयं पूज्यते बुधैः । भूतप्रेतपिशाचादि-भयस्तत्र न विद्यते सकलगुणनिधानं यंत्रमेनं विशुद्धं, हृदयकमलकोशे, धीमतां ध्येयरूपम् जयतिलकगुरुः श्रीसूरिराजस्य शिष्यः, वदति सुखनिदानं, मोहलक्ष्मीनिवासम्
॥६॥
॥७॥
॥८
॥
• १२७ .
Jain Education International For Private & Personal Use Only
www.jainelibrary.org