________________
॥ श्री वज्रपंजर स्तोत्र ॥
॥१॥
॥२॥
॥३॥
॥४॥
परमेष्ठिनमस्कारं, सारं नवपदात्मकं । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् अनमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ।
नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् मनमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । अनमो उवज्झायाणं, आयुधं हस्तयोदृढम् मनमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पंचनमुक्कारो, शिला वज्रमयी तले सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं खादिराङ्गारखातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधिराधिश्चाऽपि कदाचन
॥७॥
॥८॥
. २. Jain Education International For Private & Personal Use Only
www.jainelibrary.org