________________
• भावमुनिस्वरूपनिवेदनम् •
द्वात्रिंशिका - ४ / २५ सरागत्वे तु प्रशस्तरागदशायां त्वेतद् बोध्यादिप्रार्थनाकल्पम् आदिनाऽऽरोग्योत्तमसमाधिग्रहः, साध्वपि=प्रशस्तमपि, असम्भविविषयकयोरपि वाङ् - मनसोः प्रशस्तभावोत्कर्षकत्वेन चतुर्थ'मोहादिच्छा स्पृहा चेयममोहश्च मुनिर्यतः । तन्नास्येयं क्वचिन्याय्या तत्प्राप्तिस्तु क्रियाफलम् ।।
=
← (योगशतकवृत्तिउद्धृत-गा. २०) इति । व्यवहारसूत्रभाष्येऽपि वासीचंदणकप्पो जह रुक्खो इय सुदुहसमो उ । रागदोसविमुक्को सहई अणुलोम- पडिलोमे ← (व्य. भा. १०/२१) इत्येवं, योगशतकेऽपि →वासीचंदणकप्पो समसुह- दुक्खो मुणी समक्खाओ । भवमोक्खाऽपडिबद्धो अओ य पाएण सत्थेसु ।। ← (यो.श.२०) इत्येवं, वासीचंदणकप्पो जो मरणे जीविए य समदरिसी ← ( आ.नि. १५६२) इति चावश्यकनिर्युक्तौ धर्मिमुखेन शुद्धसामायिकस्वरूपमावेदितम् । सौगतकुशलचित्तं च नैतादृशम् । तदुक्तं अष्टकप्रकरणे यत्पुनः कुशलं चित्तं लोकदृष्ट्या व्यवस्थितम् । तत्तथौदार्ययोगेऽपि चिन्त्यमानं न तादृशम् ।। ← ( अष्टक २९ / ३) इति ।
तस्य कथञ्चिदुपादेयतामावेदयति- प्रशस्तरागदशायान्त्विति । तदुक्तं अष्टकप्रकरणे तदेवं चिन्तनं न्यायात्तत्त्वतो मोहसङ्गतम् । साध्ववस्थान्तरे ज्ञेयं, बोध्यादेः प्रार्थनादिवत् ।। (अ.प्र.२९/६) ← इति । तद्वृत्तिः तत् इति यस्मादसम्भवीदं वस्तु तस्मात् एवं अनन्तरोदितं 'मय्येवेत्यादि, चिन्तनं
=
२९०
ध्यानं, न्यायात् = उपदर्शितादसम्भवित्वलक्षणात् नयात्, तत्त्वतः = परमार्थचिन्तायाम्, मोहसङ्गतं
“आरुग्ग
मोहनीयकर्मोदयानुगतम् । मोहोदयाभावे हि समस्तविकल्पोत्कलिकावर्जितमेव चित्तं भवति, सरागावस्थायां पुनः स्यादप्येवंविधं चित्तं साधुता च तस्य स्यादित्याह साधु = शोभनमनन्तरोदितं प्रणिधानम्, अवस्थान्तरे = सरागावस्थायां न पुना रागक्षये, ज्ञेयं = ज्ञातव्यम्, किंवदित्याह बोध्यादेः आरोग्यबोधिलाभादेः, आदिशब्दात् समाधिवरपरिग्रहः, प्रार्थनादिवत् याञ्चादि यथा, यदाहबोहिलाभं, समाहिवरमुत्तमं दिंतु " ( चतुर्विंशतिस्तव - ६) | आदिशब्दादर्हदादिरागपरिग्रहः, यदाह- “अरिहन्तेसु य रागो, रागो साहुसु बम्भयारीसु । एस पसत्थो रागो, अज्ज सरागाण साहुणं । । " ( सम्बोधप्रकरण ४/३३) अयमभिप्रायः, यद्यपि प्रार्थनीयानामर्हतां वीतरागतया बोधिलाभादिदानमसम्भवि, तथापि रागवतो भगवत्सु भक्तिमावेदयतो भावोत्कर्षादिदं साध्वेव । आह च- “ भासा असच्च्चमोसा, नवरं भत्तीइ भासिया एसा । न हु खीणपेज्जदोसा, देन्ति समाहिं च बोहिं च ।। " ( आवश्यकनिर्युक्ति- ११०८) यदि च मोहसङ्गतमप्यौदार्यमात्रापेक्षया मय्येवेत्यादिचिन्तनमनवद्यं स्यात्तदा एतदनवद्यतरं भविष्यति, यथा- “अन्धादीनां यदज्ञानमास्तां मय्येव तत्सदा । मदीयज्ञानयोगाच्च, चैतन्यं तेषु सर्वदा ।।” ( ) अथैतदसम्भवान्मोहसङ्गतमिति चेत्, इतरत्राप्यसम्भवित्वं तुल्यमेवेति । अस्य च श्लोकस्य प्रथमपादमन्यथापि पठन्ति, तद्यथा પ્રશસ્તરાગયુક્ત અવસ્થામાં આ કુશલચિત્ત સુંદર પણ બની શકે. જેમ બોધિ, આરોગ્ય, ઉત્તમ સમાધિ વગેરેની પ્રાર્થના સરાગદશામાં સુંદર છે તેમ આ વાત જાણવી. જે મનોયોગ કે વચનયોગનો વિષય અસંભવ હોવા છતાં પણ પ્રશસ્તપરિણામને જો તે પ્રકૃષ્ટ બનાવનાર હોય તો અસત્યઅમૃષામાં = વ્યવહારયોગમાં તેનો અંતર્ભાવ કરવામાં આવેલ છે. પ્રસ્તુતમાં ભગવાન પાસે પ્રાર્થના કરવા છતાં બોધિ વગેરેને ભગવાન સાક્ષાત્ આપતા નથી. તેમ છતાં પોતાના પ્રશસ્ત પરિણામોના પ્રકર્ષ લાવવામાં તેવી પ્રાર્થના જરૂર ઉપયોગી બને છે. તેથી તેનો વ્યવહાર ભાષામાં સમાવેશ કરવામાં આવે છે. તેમ પ્રસ્તુત કુશલચિત્ત પ્રશસ્તપરિણામમાં
=
=
=
=
१. हस्तादर्शे मुद्रितप्रतौ च 'चतुर्भंग...' इति पाठः । २ द्वात्रिंशिकास्वोपज्ञवृत्त्यनुसारेणात्र 'अज्ञानानां' इति पाठेन भवितव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org