SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ • साधुपरिणामविद्योतनम् • ३६ माष्टके ।। १५ ।। किं च दानेन भोगाप्तिस्ततो भवपरम्परा । धर्माधर्मक्षयान्मुक्तिर्मुमुक्षो 'र्नेष्टमित्यदः ।। १६ ।। किं चेति । किं च दानेन हेतुना भोगाप्तिः भवति, ततो भवपरम्परा, मोहधारावृद्धेः । वि विरियं न निगूहिज्जा न हाविज्जा ।। ← ( आ.नि. ११८३) इति । शक्तिनिगूहनस्यापि चारित्रमालिन्यकारित्वादेव निशीथभाष्यपीठिकायां विरियं ण तु हावेज्जा, सट्टाणारोवणा हावेंते ← (नि.भा.पी.४४) इत्यादिना शक्तिनिगूहने प्रायश्चित्तमुपदिष्टम् । एवं शासनरक्षादिकार्ये शक्तस्य शक्तिगोपनमपि निषिद्धमेव । तदुक्तं बृहत्कल्पभाष्ये जो जेण गुणेणऽहिओ जेण विणा वा न सिज्जए जं तु । सो तेण तम्मि कज्जे सव्वत्थामं ण हावेइ ।। ← (बृ.क. भा. १७१८) इति । निशीथभाष्ये व्यवहारभाष्यपीठिकायामपि च जो जं काउं समत्थो सो तेण विसुज्झए असढभावो । गूहियबलो न सुज्झइ ← (नि.भा. ६६०३ + व्य.भा.पी. ३७२) इत्युक्तम् । सामाचारीप्रकरणेऽपि ण य केवलभावेण हियकज्जे वीरिअं णिगृहंतो । वीरियायारविसोहियचरणोचियणिज्जरं पावे ।। ← ( सा. प्र. ९) इत्युक्तम् । प्रसिद्धोऽयमर्थः सप्तमाष्टके । तदुक्तं श्रीहरिभद्रसूरिभिः तत्र 'प्रायो न चानुकम्पावांस्तस्याऽदत्वा कदाचन । तथाविधस्वभावत्वाच्छक्नोति सुखमासितुम् ।। अदानेऽपि च दीनादेरप्रीतिर्जायते ध्रुवम् । ततोऽपि शासनद्वेषस्ततः कुगतिसन्ततिः ।। निमित्तभावतस्तस्य सत्युपाये प्रमादतः । शास्त्रार्थबाधनेनेह पापबन्ध उदाहृतः शास्त्रार्थश्च प्रयत्नेन यथाशक्ति मुमुक्षुणा । अन्यव्यापारशून्येन कर्तव्यः सर्वदैव हि' ।। ← (अष्टक ७/४-५-६-७ ) इति ।।१/१५ । → जति वा बज्झति सातं अणुकंपादीसु तो कहं साहू । परमणुकंपाजुत्तो वच्चति मोक्खं सुहणुबंधी ? || सुहमवि आवेदंतो अवस्समसुभं पुणो समादियति । एवं तु णत्थि मोक्खो कहं च जया भवति एत्थ ? || अहवा ण चेव बज्झति पुण्णं, नावि असुभोदयं पावं । सव्वहा अणिट्ठियकम्मो उववज्जति केण देवेसु ?।। ← (नि.भा. ३३२९-३०-३१) इति निशीथभाष्योक्तशङ्कानुसारेणात्र शङ्काकृदाहकिञ्चेति । स्पष्ट एव कारिकार्थः । द्वात्रिंशिका - १/१६ 'दानेन' इत्यत्र ' हेतु-कर्तृ- करणेत्थम्भूतलक्षणे तृतीया' (सि.हे. श. २/२/४४ ) इति सिद्धहेमशब्दानु વિશેષાર્થ :- યાચકની હાજરીમાં સાધુ ભોજન કરે અને યાચકને ન આપે તેમાં જે દોષ સાધુને લાગે તેનું નિરાકરણ કરવા માટે યાચકદાનનું વિધાન કરવાના બદલે પ્રચ્છન્ન ભોજનનું વિધાન કરવામાં આવેલ છે. તેનાથી ફલિત થાય છે કે યાચકોને અનુકંપાદાન આપવા દ્વારા જે પુણ્યબંધ થાય તે શાસ્ત્રકારોને ઇષ્ટ નથી. માટે આપવાદિક રીતે સાધુ દ્વારા થતું અનુકંપાદાન વ્યાજબી નથી. (૧/૧૫) ગાથાર્થ :- વળી, દાનથી ભોગની પ્રાપ્તિ થાય અને તેનાથી ભવની પરંપરા સર્જાય છે. મોક્ષ તો પુણ્ય અને પાપના ક્ષયથી થાય છે. માટે મુમુક્ષુને અનુકંપાદાન ઇષ્ટ નથી. (૧/૧૬) ટીકાર્થ :- વળી, (પ્રથમ શ્લોકમાં અનુકંપાદાન સાંસારિક સુખને આપનાર છે- તેમ જણાવેલ १. हस्तादर्श 'क्षोर्न' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy