________________
• निश्चयदृष्ट्याऽतिचारापादकविचारः
९
अपरे त्वाहुः- तत्र प्रागुक्तं निर्विशेषणमनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा हीनत्वस्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वलक्षणाऽनुकम्प्यत्वप्रकारक -ग्लानसाध्वादिविशेष्यकस्य ज्ञानस्याऽप्रमात्वमेव, तदभाववति तत्प्रकारकत्वात्, विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य सत्त्वात् । न हि ग्लानत्वाद्यवस्थायां लोचाद्यवसरेऽपि च साध्वादौ दानपेक्षया हीनत्वमस्ति । इतिः हेत्वर्थः, तदुक्तं हलायुधकोशे → इतिशब्दः स्मृतौ प्रकारादिसमाप्तिषु ← (हला. ५/८८७) | दर्शितहेतोः अन्यथाधीस्तु दातृणामतिचारप्रसञ्जिका ← (पृ.६/पंक्तिः १) इत्युक्तौ न दोषः सत्प्रतिपक्षलक्षणः । उपलक्षणादशुभदीर्घायुष्कत्वापादकत्वमपि सुपात्राय हीनत्वधिया ददतोऽवगन्तव्यम् । तदुक्तं व्याख्याप्रज्ञप्तो तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमनुन्नेणं अपीतिकारेणं असण-पाण -खाइमसाइमेणं पडिलाभेत्ता एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ← (भ.श. ५उ.६ - सू.२०४) । प्रकृते नयमर्यादा चैवं ज्ञातव्या - सुपात्रेऽनुकम्प्यत्वधियोऽतिचारापादकत्वं ' मञ्चाः क्रोशन्ती 'तिवदिति स्थूलः व्यवहारनयः । सुपात्रे स्वापेक्षया हीनत्वे सति स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपानुकम्प्यत्वधियो दातॄणां सम्यग्दर्शनातिचारापादकत्वं 'पुरुषाविष्टा मञ्चाः क्रोशन्ती तिवदिति सूक्ष्मः व्यवहारनयः । निश्चयनयेन तु 'सविशेषणौ हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन ग्लानत्वादिदशायामन्यदाऽपि च साधुप्रमुखे स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वधियोऽप्रमात्वस्य बाधितत्वात् तत्र स्वावधिकहीनत्वधिय एव सम्यक्त्वातिचारापादकत्वमित्यवधेयम् । तदुक्तं निशीथचूर्णो साधुपदोसे दंसणहाणी ← (नि.चू.गा. १८१६/पृ.२८४)। प्रकृते श्रद्धया देयम् ← ( तै. आ. १ 199 ) इति तैत्तरीयाऽऽरण्यकवचनमपि स्मर्तव्यम् । एतेन → सत्कारपूर्वमार्यः प्रयच्छति च्छन्नमर्थमर्थिभ्यः ← (नि.द्वि. २८) इति नीतिद्विषष्टिकावचनमपि व्याख्यातम् ।
अपरे तु इति 'अव्याहता' इत्यनेनाऽग्रेऽन्वेति । तत्र साध्वादौ सुपात्रे निर्विशेषणं = 'स्वापेक्षया हीनत्वे सती'ति विशेषणरहितं 'स्वेष्टोद्वारप्रतियोगिदुःखाश्रयत्वरूपं प्रागुक्तं अनुकम्प्यत्वं प्रतीयमानं स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वप्रकारक - साध्वादिविशेष्यकं ज्ञानं, 'अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुमिन्धनं कुरुते ।। ( ) → अतिपरिचयादवज्ञा भवति ટૂંકમાં સુપાત્ર-સાધુમાં હીનપણાની બુદ્ધિ અતિચારની આપાદક બને છે. માટે હીનપણાની બુદ્ધિથી ગર્ભિત દુ:ખાશ્રયત્વપ્રકારક સાધુવિશેષ્યક બુદ્ધિ અતિચારસંપાદક છે.)
=
•
=
મતવિશેષ છે हीनपशानुं लान थाय'
* હીનત્વબુદ્ધિઅજનક અનુષ્યત્વ અતિચારસંપાદક નથી अपरे । अन्य विद्वानो प्रस्तुतमां खेभ भावे छे } 'पोतानी अपेक्षा આ વિશેષણ અંશ કાઢીને સાધુ વગેરે સુપાત્રમાં પૂર્વોક્ત જણાતું ‘પોતાને ઇષ્ટ એવા દુ:ખોદ્વારના પ્રતિયોગી બનેલા દુઃખની આધારતાસ્વરૂપ' અનુકંપ્યત્વ = અનુકંપાપાત્રત્વ સાહચર્ય વગેરે દોષથી જ્યારે હીનત્વબુદ્ધિને ઉત્પન્ન કરે છે ત્યારે જ તે અતિચારનું આપાદક બને છે, બાકી નહિ. આનું કારણ એ છે કે હીન અને ઉત્કૃષ્ટ વ્યક્તિમાં ઉત્કર્ષ અને અપકર્ષની બુદ્ધિ ઉત્પન્ન કરવા દ્વારા જ વિપરીતબુદ્ધિ દોષસ્વરૂપ બને છે. (કહેવાનો આશય એ છે કે મુનિના દુઃખને જોયા પછી‘પોતે જેનો ઉચ્છેદ કરવા ઈચ્છે છે તે દુઃખને આ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-