________________
श्री वज्रपञ्जर स्तोत्रम् -
"
ॐ परमेष्ठि नमस्कारं सारं नवपदात्मकम् । आत्मरक्षा करं वज्र, पञ्जराभं स्मराम्यहम् ॥ १ ॥
ॐ नमो
अरिहंताणं, शिरस्कं शिरसि स्थितम् ।
ॐ नमो सब सिद्धाणं, मुखे मुख पटांबरम् ॥ २ ॥
ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्हदम ॥३॥
ॐ नमो लोए सब साहूणं, मोचके पादयोः शुभे । एसो पंच नमुकारो, शिला वज्रमयी तले ॥ ४ ॥ सव पावप्पणासणी, वप्रो वज्रमयो बहिः । मंगलाणं च सवेसिं, खादिराङ्गार खातिका ॥ ५ ॥
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं । प्रोपरि वज्रमय, पिधानं देह रक्षणे ॥ ६ ॥
महा प्रभावा रक्षेयं, क्षुद्रोपद्रव नाशिनी । परमेष्ठि पदोद् भूता, कथिता पूर्व सूरिभिः ॥ ७ ॥
•
यश्चैवं कुरुते रक्षां, परमेष्ठि पदैः सदा । तस्य न स्याद् भयं व्याधि - राधिश्वाऽपि कदाचन ८
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org