________________
एताश्च सामानिकानां प्रत्येक चत्वारिंशच्छतैर्युताः। द्वीपे बाधा पञ्चाऽभिज्ञा ऋषयस्ते सर्व गगनतलेन महत्तराभिः प्रत्येक तथा तसृभिर्युताः ॥ आगत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिअङ्गरक्षैः षोडशभिः सहस्रः सप्तभिस्तथा । मनुश्रावयन्ति स्म।
पृ० ११० कटकैस्तदधीशैश्च सुरैश्वान्यैर्महदिभिः ॥२०॥
'अथ तस्मिन् समये घाटिअप्सर शतसहस्राणि कामावरदेवेभ्य उपसंक्रम्य मायादेल्या उपस्थाने परिचयाँ कुर्वन्ति स्म ।'
पृ० ९५ શ્રી મહાવીર ભગવાનના અતિશયો
શ્રી બુદ્ધભગવાનના અતિશય ४ खे धर्मचक्र मराः सपादपीट भूगेन्द्रासन- तस्य प्रकामत उपारे अन्तरीक्षे सपरिगृहीतं मुचलं च । यत्रत्रय रत्नमय वाहिन्यासे ल दिव्यश्रेतं विपुलं छत्रम् चामरशुभे गच्छन्तमनुचामिकरपङ्कजानि॥
गन्छन्ति स्म । यत्र यत्र बोधिसत्त्वः पदमुक्षिपति स्म अभिधानचिन्तामणि कांड १ श्लो, ६५ तत्र पानि प्रादुर्भवन्ति स्म ! पृ० ९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org