________________
(८) परिशिष्ट
कल्पमूत्र
ललितविस्तर १ " न खलु एयं भून एयं भवं न एयं १“कि कारणं हि भिक्षवः ! बोधिसत्त्वः कुल. भावस्सं-जं णं अरिहता वा चक्कवट्टी वा बलदेवा विलोकित विलोकयति स्म । न बोधिसत्त्वा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा सुच्छ- हीनकुलेषु उपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुलेषु कुलेसु वा दरिदकुलेसु वा किवणकुलेसु वा भिक्खा- वा रथकारकुलेषु वा पुक्कसकुलेषु वा । अथ तहि गकुलेसु वा माहणकुलसु वा आयाइंसु वा आया- कुलद्रये एव उपपद्यन्ते--ब्राह्मणकुले, क्षत्रियकुले च। इति वा आयाइस्संति वा । एवं खलु अरि० च० तत्र यदा ब्राह्मणगुरुको लोको भवति तदा ब्राह्मणब० वा० उग्गकुलेसु वा भोगकुलेसु वा राइण्ण- कुलेषु उप०, यदा क्षत्रियगुरुको लोको भवति तदा कुलेसु वा इक्खागकुलेसु खत्तियकुलेसु वा हरिवंस- क्षत्रियकुले उपपद्यन्ते " कुलेसु वा अन्नयरेसु वा तहप्पगारसु विसुद्जाइकुल
४० २१ वंसेस आयाइंसु वा आयाइंति वा आयाइस्संति वा ।।
२ "तणं कालणं तेणं समएणं समणे भगवं२. “यदा बोधिसत्त्वश्वरमभविक जायते यदा महावीरे xxx उच्चद्राणगएसु गहेसु पढमे चंद- च अनुत्तरां सम्यकसंबोधिमभिसंबुध्यते तदा अस्य जोए सोमासु दिसासु वितिमिगसु विसुद्धासु जइएसु इमानि एवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्तिः ---- सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसम्पिास मारु- तस्मिन् खलु पुनर्भिक्षवः ! समये संहर्पितयसि पवायसि निफनमेइणीयसि कालसि पमुइय. रोमकूपजाताः सर्वसत्त्वा अभूवन् । महतश्च पृथिवीपक्कीलिएसु जणवएसु xx दारयं पयाया " चालस्य लोके प्रादुर्भावोऽभूत् भैरवस्य रोमहषणस्य ।
सुबो० पृ० १२६ अघहितानि च दिव्यमानुष्यकाणि तूर्याणि संप्रअचेतना आँप दिशः प्रसेदुर्मुदिता इव
वादितानि सर्वर्तुकालिकाश्च वृक्षास्तस्मिन् x संकु वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा ॥
सुमिताः फलिताश्च । विशुद्धाच्च गगनतलात् मेघ
शब्दः श्रूयते स्म । अपगतमेघाच्च गगनाच्छनैः ___ उद्योतस्त्रिजगत्यासीद् दध्वान दिवि दुन्दुभिः ।
सूक्ष्मसूक्ष्मी देवः प्रवर्षति स्म । नानादिश्यकुसुमवस्त्रनारका अध्यमोदन्त भूरप्युच्छ्वासमासदत् ।
आभरण-गन्ध-चूर्ण-व्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवायन्ति स्म । व्यपगततमोरजो-धूमनिहाराश्च सर्वा दिश सुप्रसन्ना विराजन्ते म्म। उपरिष्टाच्चान्तरिक्षाद् अदृश्या गम्भीरा महाब्रह्मघोषा श्रूयन्ते स्म। सर्वेन्द्र-सूर्य-शक्र-ब्रह्म-लोकपालप्रभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org