SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ १६४ 10 नाभिनन्दनोद्धारप्रबंधः ततश्चतुर्दिक्षु जिनालयस्य निवेशिता भान्ति नवाह्नवेद्यः । चतुर्गुणीभूय किल स्मरस्य पुण्यादुपेता निधयो नवानि ॥ ३९ ॥ 5 यवाङ्कुरास्तत्परितः समन्ता न्न्यस्ता विभान्ति स्म विनीलवर्णाः । हर्षान्नवानामपि किं निधीनां रोमाकुराश्वारव आविरासन् ॥ ४० ॥ देवायतो मण्डपमध्यदेशे साधुः स्मरोऽसौ चतुरस्रवेदीम् । हस्तोन्नतां कारयति स्म नन्द्यावर्तास्थित तदुपरि चतुरस्रस्तम्भसंरंभधीरं कनककलशमौलि मण्डपं साधुधुर्यः । पृथुं सा ॥ ४१ ॥ 15 व्यरचयदतुलश्रीस्वा (सा) र्वमानानुमानं विविधवसनरम्भःसङ्गशोभाभिराममं ॥ ४२ ॥ तदन्तिके श्रीऋषभस्य मुख्य चैत्यस्य दण्डं सुमहदूध्वजाढ्यम् । न्यवेशयत् सूत्रधरैः प्रतिष्ठा20 विधापनाय प्रगुणं विधाय ॥ ४३ ॥ नाभेयचत्यं परितः प्रतिष्ठा हेतोः परेषामपि वेदिकाः स । अकारयश्चारुतराः पृथूच्चाः सवालुका व्यस्तसमूलदर्भाः ॥ ४४ ॥ 25 द्वारे निबद्धा सहकारचारुदलावलीवन्दनमालिकाऽभात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy