________________
तरंगलाला
ताए य निग्गयाए मज्झ चिता इमा समुप्पण्णा । x x x x x x x x x x x x ॥
६७० *
तुम्हेहि अहं सामिणि विसज्जिया निग्गया नरिंद-पहं । सुंदर-घर-सोभंतं सीमंतं वच्छ-नयरीए ॥ ६७७ समइच्छिऊण चच्चर-चउक्क-सिंघाडए बहू अहयं । वेसमणस्स व गेहें सिरीए उवसोहियं पत्ता ।। ६७८ तो हं सकिय-हियया गंतूणं वाय(?)-कोट्ठए तत्थ । दारम्मी उवविट्ठा घएवं (?) गहेऊणं ॥ ६७९ बहुईसु संपउत्तीसु तत्थ लुद्धासु(य स.)दास-चेडीसु। नाया मि अहमपुव्वा ठविया भणिया य कत्तो सि ॥ ६८० सब्भाव-पडिच्छण्णं जं साहीणं सया महिलियाणं । तं मे अलियं वयणं तत्थुप्पण्णं च मे भणियं ॥ ६८१ जाणाहि अज्जपुत्तं त्ति अज्जपुत्तस्स हं च दासेणं । इह पेसिया अपुवा सुठु य मुणिया मि तुब्भेहिं ॥ ६८२ तो भणइ सिद्धरक्खो दारट्ठो निग्गमे पवेसे य । मगसय(?)-मेत्तो वि महं नत्थि अविदिओ कोइ ॥ ६८३ बेमि य पसंसयंती तमहं धण्णं खु सत्थवाह-कुलं । जस्सेरिसया तुभे करेह दारम्मि वावारं ।। ६८४ मज्झ वि अणुग्गहं एत्तियं तु पसिऊण देहि रे अज्जो । दाएहि अज्जउत्तं जो पुत्तो सत्थवाहस्स ॥ ६८५ तो भणइ अज्जउ दाएज्जं ते अहं सयं चेव । जइ पर दार-निओगे पडिहारमहं [ल]भेज्जामि ॥ ६८६ तो तेण दास-चेडी संदिद्वा वञ्चिमं लहुँ नेहि । x x x यं उवरिम-तलयं पामूलं अज्जउत्तस्स ॥ ६८७ तो तीए अहं नीया खणेण मणि-कणय-खचिय-भूमितलं । उवरिम-तलयं राय-पह-लोयणं वाले (?) ॥ ६८८ तम्मज्झ-रयण-चुप्पालयस्स उवरिं सुहासण-निसण्णं । दावेऊणं पुरओ सा चेडी निग्गया तुरियं ॥ ६८९ अहमवि य तं उवगया वक्खित्ता तत्थ सुयणु वीसत्था । तं चक्कवाय-पगणा (पगरण)-पच्चद्धारं करेमाणं ॥ ६९०
* गाथा ६७०ना उत्तरदलथी गाथा ६७६ सुधीनो पाठ हस्तप्रतोमा त्रुटित छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org