________________
७०
तरंगलोला
एयम्मि देस-काले अणुकूल-वयंस-वंद्र-मज्झ-गओ । कोइ तरुणो सुरूवो आगच्छइ पट्टगं दटूटुं ॥ ५५३ पीण-पईट्ठिय-संधि-पसत्थो कुम्मोवमाण-मिउ-चलणो । कुरुविंद-चत्त-कद्दम (?)-पसत्थ-जंघो थिरोरूओ ॥ ५५४ कणय-सिलायल-समतल-विसाल-मंसल विभत्त-पिहु-वच्छो । भुयगवइ-भोग-दीहर-पीवर थिर-बाहु-संघाओ । सो बीय-चंद-भूओ अडयण वयण-कुमुए विबोहिंतो । चंदाइरेग-पिय-दसणेण
मुह-पुण्ण-चंदेण ॥ ५५६ सो नियय-रूव-जोव्वण लायन्ना(?)-पीण-पीवर-सिरीओ। सुरयारंभ-निमित्तं पत्थिज्जइ तत्थ तरुणीहिं ।। ५५७ सा तत्थ नत्थि जुवती मणम्मि पविट्ठो न होज्ज सो जीसे । सारइय-रयणि-वितिमिर-समत्त-चंदाणणो तरुणो ।। ५५८ देवेसु आसि णो किर तेयस्सी ता ण होज्ज एक्कयरो । इणमो त्ति इमो (?) वणिज्जंतो बहु-जणेणं ॥ ५६९ सो पट्टगं उवगओ पेच्छइ कम-पिन्छियव्वय-सरीरो ।। तं चित्तयम्म करणं पसंसमाणो इमं भणइ ॥ ५६० किह सुठु निण्णय-त्थिय-आसंमावत्त-वित्त(?)-खुभिय-जला । उद्घोय-धवल-पुलिणा समुद-कंता इहं लिहिया ॥ ५६१ सुठु कया पउम-सरा य बहल-मयरंद-परम-वण-किण्णा । दारुण-रुक्खा य इमा नाणावत्थंतरा अडवी ॥ ५६२ सुठु वि सरयाईया हेमंत वसंत-गिम्ह-पज्जंता । नियय-गुण-पुप्फ-फलया वणेसु सुनिरूविया रिया ॥ ५६३ चक्काय-जुवलयमिणं नाणावत्थंतरं कयं सुठु।। ठाणक-विसुद्धि-वियर्ड (?) अवरोप्पर-नेह-संबद्धं ॥ ५६४ सलिल-गयं पुलिण-गयं गयणयल-गयं च पउमिणि-गयं च । काम निरंतर-जोइय-समाणुरागं
अभिरमंतं ॥ ५६५ पवर-रहस्स-ग्गीवो(?) निव्वकूलो(?) सकल-संहय-सरीरो। सुठु कओ चक्काओ किंसुग-निगरोवम-सरीरो ॥ ५६६ सुकुमाल-तणु-ग्गीवा अगलिय-कोरंट-नियर-सरि-बण्णा । रमणमणुयत्तमाणी . सुठु कया चक्कवाई वि । ५६७ रूवेण रूविय-गुणो सुठु य संभग्ग-पायव-पयारी । हत्थी वि इमो लिहिओ जेट्ट-पमाणेण माणेण ॥ ५६८ ओयरमाणा य नदि मज्जंतो य सलिले जहिच्छाए । मज्जिय-अत्तो मत्तो किलिण्ण-गत्तो य उत्तिण्णो ।। ५६९ वइसाह-ठाण-ठियओ आयण्णायढिएक्क-बाण-करे।। हत्थि पत्थेमाणो सुद्छु वयत्थो कओ वाहो ॥ ५७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org