________________
तरंगलो अहयं पि तत्थ दुहिया सोग-भरक्कंत हियय-दुक्खत्ता । जेमाविया स-सवहं अम्माए वरह-कालम्मि ॥४३८ मज्जण-जेमण-मंडण-पमोय-संभोय-वइयर-विसेसे । साहति य विलयाओ उज्जाणाओ नियत्ताओ ॥४३९ सायर-रंग-परंगिय-तलम्मि सयणम्मि मे असरणाए । निहा-वु(तु!)च्छच्छीए किच्छेण अइच्छिया रत्ती ॥४४० पुरिस-सया किर कल्लं ममं वरेउ उवट्टिया तायं । जे मयण-बाण-विद्धा दठूण ममं गुरू तेसिं ॥४४१ ते य किर असरिसे मे सील-व्वय-नियम-पोसह-गुणेहिं । ललिया वि अस्थइत्ता पडिसिद्धा सेट्टिणी सव्वे ॥४४२ तस्स कहा-गुण-कित्तण-पसंग-परिवत्तिओ पुणो बहुसो। अच्छीसु ओयरिज्जइ पाणिय-रूवो महं सो उ ॥४४३ धणियमणुसंभरंतीए मज्झ तं पुव्व-देह-संबंधं ।। सा कुद्धा य रुट्ठा(?) भोयण-सद्धा परद्धा मे ॥४४४ मज्जामि पसाहेमि य अकामा(?) मे विसं व तं घरिणि । गुरुयण-परियण-चित्त-परिरक्खणत्था दुहट्टा वि ।।४४५ खणमवि न हु जीवेज्जा तेण विणा तस्स लंभ(?)-परिहीणा । जीविय कल्लोला मे मणोरह-मया जइ न होज्जा ॥४४६ बाहइ मं उउ-चंडो चम्मह-कंडो पकाम-हिंडणओ । सुहिय-जण-निव्वुइ-करो सत्तच्छय-गंधिओ वाओ ॥४४७ तिमिर-पडिनासयाणं खणमवि मयण-सर-सण्णिवायाणं । न चएमि ठाइउ जे आवाए चंद-पायाणं ॥४४८ कुमुय-वण-अमय-वुट्ठी मंदर-घट्ठी पगाम(?)-परितुट्ठी । तह सी यला वि जोण्हा उण्हा विव मे डहइ अंगं ॥४४९ पंचविह इंदियत्था इट्ठा विसय-सुह-निव्वुइ-करा मे । ते पिययमेण रहिया य घरिणि सोयं उईरंति ॥४५० सव्व-मणोरह-संपूरयं व संकप्पियं मए तत्थ । तस्स समागम-हेउं विहियं आयंबिल?-सयं ॥४५१ सव्व-दुह-विणासणयं पभवं च सव्व-सोक्खाणं । अणुमण्णई य गुरु-यणो तं मज्झ वयं अणुणयंतो ॥४५२ आयंबिल-वय-करणेण दुब्बलं सयण-परियणो. मझं । जाणइ न हु मं जाणइ वम्मह-सर-सोसियं तणुइं ॥४५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org