________________
३२
तरंगलोला
महुयरि-कुल-वोमिस्से ते भमरे कोमलेहिं हत्थेहि । वारेमि अल्लियंते मुहे निलेउं ववस्संते ।।२४३ ते तह वि वारियंता हत्थे मे उवसरंति सुठ्ठयरं ।
वाएरिय-पल्लव-परिचएण मण्णे अवीहंता ॥२४४ तो हुल्ल (?पफुल्ल-)चंपयलय व्व तत्थ अह भमर-महु-यरिगणेहि ।
अहियं रहे रसामी भय पस्सिण्णा थरहरंती ॥२४५ सो मज्झ रसिय-सद्दो पणासिओ तत्थ आरसंतीए । भमर-गण-दरिय-महुयरि-विविह-विहग-सन्निनाएणं ॥२४६ हय-लाला-पेलवतरेण(?) तत्थ वारेन्तु उत्तरिज्जेण ।
ओच्छाएउण य मुहं विरलामि भएण भमराणं ।।२४७ नाणा-रयण-विचित्तो काम-सराणं निवास-भूया य । छिण्णा धावंतीए महर-सरा मेहला तत्थ ॥२४८ बहसो परिबीहंती अगणंती मेहलं तई खुडियं । किच्छाहिं भमर-रहियं पत्ता कयलीहरं घरिणि ॥२४९ तो धाविया य सहसा तहियं आसासिय (?)गिह-चेडीए। भणिया य भीरु भमेरहिं तं सि न हु किर दुहविया ।।२५० तं सत्तिवण्ण-रुक्खं अहं पि पेच्छामि तत्थ हिंडंती। पउमसरुड्डीणाणं जं खंडं(?) छप्पय गणाणं ॥२५१ नव-सरय-पुप्फ-छण्णं सर-तड-मउड घरं महुयरीणं । भूमियल-पुण्ण चंदं भमराणं दंत(?वंद)यं पेच्छ ॥२५२ ताहिं महिलाहिं संसग्ग-विसग्गे पुप्फ-गहण-लोलाहि । तं पेच्छिऊण सुइरं परम-सरं मे गया दिट्ठी ॥२५३ चीर(?) कणय-वलय-चिलल्लियाए वामाए बाहियाए अह । अवठंभिऊण चेडिं तं पउम-सरं पलोएमि ॥२५४ सउण-गण-विविह-मिहुण-भय-मुइय वायाल-नाय-महालं । भमरालीण-मणाहर-वियसिय-सयवत्त-वण-गहणं ॥ २५५ कोकणद-कुमुय-कुवलय-विमउल-तामरस बहल-संछण्णं। उज्जाण-चिंधपट्ट' पेच्छामि अह सरवरं तं ।। २५६ संझायइ व्व रत्तुप्पलेहिं जोण्हायइ व्व कुमुएहिं । गहायइ पत्त(?) नीलुप्पलेहिं सो य घरिणि (?) ॥२५७ उग्गायइ व्य महुअरि-रुएहि जा(?)यइ व हंस-विरुएहिं । नच्चइ व वाय-पयलिय-पउम-विलासग्गहत्थेहिं ॥ २५८ दप्पिय मुहरे कुररे रमियव्बय-वावडाउ आडीओ। धयरटे.. य पहढे पंडुरय-सोदर (?) पासं ।। २५९ रेहंते पउमाई छप्पय-वाहेजमाण-मज्झाई । तवणिज भायणाणि व तत्थ महाणील-मज्झई ।। २६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org