________________
तरंगलाला
२५१
कुम्मासहत्थि-पेमिय-मणुस्स-संपाडिएण जाणेणं । तत्थ पविट्ठा तुट्ठा य मित्त-गेहम्मि रयणीए ।। (३११) तम्मि य सुहं सुहेण चिट्ठामा पेसिया य कोसंबिं । लेहा पिएण कुम्मासहस्थि-सहिएण एमा त्ति ॥ (३१२) पडिलेहेहिंय तत्तो समागएहिं तहागएणं च । पंथ-परिव्यय-हेउं हिरण्ण-वत्थाइएण तओ ।। (३१३) काहायणय-सहस्सं दिन्नं मित्तहर-चेडरूवाणं । खज्जय माल्लं ति मए सेसाणं पि य जहा-जोग्गं । (३१४) किच्चं करेमि कुम्मासहत्थिणा कारिया य सामग्गी । गमण-निमित्तं सुह-पवहणेण चलिया य कोसंबिं ॥ (३१५) तत्थ य कमेण जंता वासालय-गाम-संठियं पत्ता । वड-पायवं महल्लं पेच्छामो रम्ममह तं च ॥ (३१६) दह कुम्मासहत्थि भणेइ णे जह पवित्त वारित्तो(?) । छउमत्थो परिवुत्थो एत्थं किर वड्ढमाण-जिणो ॥ (३१७) जं च तयासि पवण्णो वासायालयमिहं महावीरो । तेणेवेसो गामो जाओ वासालओ नाम ॥ (३१८) सोउं च वुत्तमिणं जाणाओ उत्तरितु दो-वि तयं । सीसेण वंदमाणा वडस्स मूले निवइया मो ॥ (३१९) बेमि य ण पंजलिया तरुवर धण्णो सि तं कयत्थो य । जं ते इह छायाए अच्छीय जिणो महावीरो ॥ (३२०) अच्चेऊण वडं तं काऊण पयाहिण' च तिक्खुत्तो । पवहणमारुढा मो कमेण पत्ता य कोसंबिं ॥ (३२१) तत्थ षि कुम्मास-वडे विभूसिओ सम्मुहागमिएहिं । कय-मंगलोवयारा पवेसिया नयर-मज्झम्मि ॥ (३२२) अप्प-कय-दोस लज्जा-निजंतिया तो तहि अइगया मो । ससुर घरस्स विसाल जणाउल अंगण रम्मं ॥ (३२३) तत्थ य पच्छायाओ पिया वि मे घरिणि बंधव समेओ। सत्थाहेण सहज्छइ वरासणे ताण य पएसु ॥ (३२४) पडिया अम्हे तेहिं वि अवगूढा ओविया(?) य सीसेसु । तो अम्मा-सासूहिं संसहिं सेसयाणे च ॥ (३२५) विहिओ विहि-किच्चाण पाएसु पडइ पेस-वग्गो णे । धाई य पुव्व धरियं बाहं मोच्छीय सारसिया ॥ (३२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org