________________
२२८
तरंगलाला
सग्यो त्ति केइ १२१६ सच्छत्त-मल्ल-दाम १४९३ सच्छंद-सुह-पयारे ३०३ सण्णद्ध-बद्ध-चिंधा १४७६ सण्णाण-दसणाई ६८ सतुरिय-पहाविरीओ ८०६ सत्ताहभंतरओ ५२२ सत्थ-विहाण-विणिम्मिय ° १२१५ सत्थाह-गहवती ° ११६९ सद्देण रोवमाणी ९३५ सम्भाव-पडिच्छण्णं ६८१ समइच्छिऊण ६७८ समय च रक्खमाणी १२७० सभर-परक्कम १८ । समर-सय-लद्ध ° १४३६ सम-सुह-दुक्खा २८४ . सम्मइंसण-सुविसुद्ध ° ९८ सम्माणिया अ (?) मित्ता १४४५ । सयणम्मि य सुताए १९० . सयमप्पणो य लिहियं ६०१ सयमागय रहंगस्स (?) १२६३ सयमागया पिया ८४२ सयमेव लुइय • १५५२ सरओ अल्लियमाणो १४० सरय-गुण-समोयरिय २३२ . सरल महुर १०६९ . सर-सरिय-वावि ° ३७४ सर-संधण-जोगेणं ३७१ सलहंति ममं तरुणा ९७७ सलिल-गय पुलिण ° ५६५ सलिल-परियत १२६४ सव्व-कुलेण समग्गो १२२२ सव्वट्ठाण-मणोहारि ८०८ सव्व-त्थामेण सव्वहा १०४३ सव्व-दुह-विणासणय ४५२ सब्व-मणोरह ° ४५१
सब्व-मणोरह ० १२४९ सम्बस्स एइ मन्चू १०२२
, य णिय ° ७९४ सवंगेसु अ-निमिसा ४८ सव्वं च जहा- नायं ७६२
,, च जाय-कम्म १०५ सव्वावत्थंतर ° ८३४
९७० सव्वावस्सग-सुद्ध १३१२ सम्वेणम्हे बंधव ० १२३० सम्वे य भाउया १२७४ सम्वो वि वाणिय(१) १६०९ सम्वोसहि-संजुत्त १९६७ ससि-मथाणं ७८४ सह-पंसु कीलणेहिं १५९१ सहयरियाहिं समग्गे २६५ सहयार-पुप्फ-मासो १२९८ सहि नियय हत्थं ३२५ सहियायणेण सहिया ११६ संकुइय पन्नगो १०४९ संगलिय-बहल • २३७ संगहिय-रयण मेहल ° ८०१ संघ-समुह २ संजम-जोग-निरुद्धम्मि १३५९ संजोग-विष्पओगे १३५५ संझायइ व्य रत्त ० २५७ संतेगप्पणिहाणो १४१७ संपई नट्ट-पयावो १०४८ संपइ मयतह ° १४२७ संपाइय-कामम्हे ६३ संबोहणत्थ हेउं १६३९ संभारियन्दुक्खा १५२४ संभरिया य बयंसी ३८९ अज्ज-चंदणाए १६११ सा एव जंपमाणी ११३ सा किंचि अड्डय° २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org