________________
તરંગલોલા ની ગાથાઓની આધાક્ષર અનુસાર સૂચિ
अइए भोयण-काले १७९ अइ-निबिड-बंध ११४४ अईवरुण्णायंब ९६९ अक्खर-रूविय-रूवं ७५३
७५७ अक्खेवय-संधि ० १४२८ अगणिय पडिया. १०२० अग्घाइ सुणइ १३३० अचयंती गंतु जे १०८१ अचिरेण अम्हे ८८६ अच्चेऊण वडत ११८५ अच्छइ तुज्झ समागम ° ६९३ अच्छरसा-रूवाओ २२१ अच्छंहु अम्हाणं १०४५ अच्छ फलिह-सरिच्छ' १०९३ अच्छामि य पेच्छंती ४६२ अच्छामि रुण्ण-पिडिय° १०३२ अच्छीओ विरहेज्जा (?) १४३४ अच्छीणि य मेत्ताहे ७९९ अच्छीहिं विचयाहिं (१) ८११ अच्छेप्पो वि समाणो १५४८ अच्छेरय-पेच्छणके १३०१ अच्छोदग-पडहत्थं १०९२ अज्ज पिओ दव्यो ८०५ अज्ज वि हं उपेक्ख ७४८ अज्जाए कंति-जुत्ते ४९ अडवीओ निग्गमणं १२३४ अणुकंपाए निमित्तं ४८१ अणुमग्गतो गया ६०८ अणुमग्गाओ य २०१ अणुमाणिदिय-गेज्झे ११.४
अणुवत्तण पत्तदठे ५८७ अणुवाएण दुहंतो ७७७ अणुसरिस-कयाओ १११ अणुहरइ य लायण्णं ३०६ अण्णण्ण-नइसु ३१४ अण्णत्तो मुच्चयंतो १३३४ अण्ण-दिवसम्मि १६२४ अण्णं सुवण्ण-वर ० १२०२ अण्णाण-तिभिर ० ७६४ अण्णाण-रुक्ख गहणे १३५८ अण्णेहिं पुव्वतरय ९२९ अण्णेहिं मे पिययमो ९३० अण्णोण्णमणुक्यामो ३१२ अण्णो य जो जो मे १२२७ अतिरेग-सिढिल ° ११०२ अतिवेगागय ° १०८० अत्ताणमसरणाणं १०७१ अत्ताणं अत्ताणं ३७३ अत्थ-परिहीण ० ११११ अत्थि बहु-सास° २९३ अस्थि विसाल १० अत्थि समिद्ध-जण ° १४ अपवाहस्स रिपूर्ण ६३३ अपरिस्सम ° १५५६ अप्प-कय-कम्म ० १०२९ अपकय-दोस' १२२१ अप्प-च्छंद-सुद्देण ११७२ अप-परिवार सहिया ४१६ अपाहिया वणप्पाहिया ६६८ अब्भहिय-हियय ° १३१ अभंगण-परिमंडण ° ११६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org