________________
तरंगलाला
नेहब्भंगिय-गत्तस्स रेणुओ लग्गए जहा अंगे । तह राग-दोस-नेहोल्लियस्स कम्मं मुणेयव्वं ।।१३४० परिणामेइ बहुविहं तं सो दोसग्गिणा महंतेण । उदरग्गिणा व पुरिसो जह पच्चक्खं च ते जीवो ॥१३४१
ओरालिए सरीरम्मि x x x x x x x एमेव जीवं(?) चत्त(?)-कम्म-सरीरो वि नायव्यो ॥१३४२ नाणस्स दसणस्स य आवरणं बेयणिज्ज-मोहं च । आउख-नाम गोयं च अंतरायं च कम्माई ॥१३४३ एते अट्ट बिहाणाए छय भेया हवंति परिमियया । गहणे य पएसग्गे निति अणुभागे विभागे य ॥१३४४ जह बीयाणि महियले बहु-प्पगाराणि विप्पइण्णाणि । नियय-गुण-पुप्फ-फल-कारणेण नाणतणमुर्वेति ॥१३४५ तह पाव-कम्मं जोगेण निबद्धं एकओ असाय-गुणं । कम्म बिविह-विवागत्तणेण नाणत्तणमुवेइ ॥१३४६ दध्वं खेत कालं भवं च भाषं च तह समासज्ज । तस्स समासुद्दिडो उदओ कम्मम्स पंच-विहो ॥१३४७ x x x x x ण अणवयग्ग परीति संसार । संसार-निमित्तं पि य भवं भवोवहओ लहति ॥१३४८ भव-पच्चइए देहं देह-निमित्त च इंदिय-विसेस । इंदिय-विसय-निमित्त मणं मणाहि विण्णाणं ॥१३४९ विण्णाण-निमित्त पि य वेदणमणुभवइ वेयण-निमित्त । सारीर-माणसाणि य पावइ दुक्खाइं तिक्खाई ॥१३५० दुक्ख-विणोयण-हेउं सुहमिच्छू बहुयरं कुणइ पावं । पावेण . तेण छुब्भइ जम्मण-मरणारहट्टम्मि ॥१३५१ नरय तिरिक्ख-जोणिं माणुस-भाव च देव लोग च । कम्मेहि भमाडिज्जइ जह-क्कम आणुपुठवीए ।।१३५२ चंडाल-मुट्ठिय-पुलिंद-वाह-सग-जवण-बब्बरादीसु । जायेति य अणुकम्मा विविहासु मणुस्स-जाईसु ।।१३५३ इंदिय-सरीर-विमलत्तणं च पडिपुण्णयं च एतेसु वसत्तं (?) सामित्त तत्तो सोभग्ग-दोहग्ग ॥१३५४: संजोग-विप्पओगे उच्चा-गोय च नीय-गोयं च । आउंय-परिभोग-वुट्टि खयं च अत्थं अणत्थं च ॥१३५५, रस्ते अण्णे य बहु-सुह-दुक्खे तत्थ जम्मण-निमित्त । पावइ अणंत-खुत्तो खुत्तो नियएसु कस्सेसु ॥१३५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org