________________
१६२
तरंगलाला
चंदो चंदण-पंको मणि-मोत्तिय-हार-वलय-वलया(?) । खोम-दुकुलं-चीणंसुयं च दोहग्गयमुर्विति ॥१२९६ सोयमइच्छिउण पुणो(?) उउ-गुण-विवरीय-विसय-सोक्खेहि । हिम-गुण-बल-विक्कतो हेमंतो कंत-सहियाणं ॥१२९७ सहयार-पुप्फ-मासो सीय-विणासो जणस्स सुह-यासो । कामस्स कम्म-मासो वसंत-मासो य अणुपत्तो ॥१२९८ निहया अजुज्झमाणा बद्धा तुरियं च अणवरज्झंता । एत्तो बहूहिं य तहा वरत्त-अंदोलया घरिणि ॥१२९९ जत्थ य पिय बल्लाणो(?) दीणाणुग्गह-
रओजणो सम्बो। अंदोलए सुतुट्ठो बद्धेसु अणावराहेसु ।।१३००
अच्छेरय-पेच्छणके पमयवणे मयण बाण-कोसंबे । रमिमो अणण्ण-सरिसं देवा षिय नंदण-बणम्मि ॥१३०१ तरु-लय-विलया-पुष्फच्छि ऊणं(?) पच्चयं उववणाणं । पुप्फमइमुत्तयाणं चंदयराहूयमसमरं (?) ॥१३०२ एवं संदरिसंतो कंतो लडह चडुयारओ मज्झ । अण्णोण्णे य सुगंधे कुसुमे केसेसु मे कुणइ ।।१३०३ एते अण्णे य बहुं तत्थ अवत्थंतरे दुम गणाणं । पेच्छंता पीइ-करा मुदिय-मणा दो वि वियरंता ॥१३०४
पेक्खामो य [प]वित्तं समणं तत्थ सुमण सिलावट्टे । हेट्ठामुहे पवित्ते निस्सोयमसोय-रुक्खस्स ॥१३०५ केस-कलावे कुसुमाणि भासिओ(?) पाउयाणि अंगाणि(?)। तिलक-विसेसक-मुह-चुण्णओ य मे पुंछिओ तत्थ ॥१३०६ एवं पिएण वि कयं विसज्जिया पाउया य कुसुमो य । उज्जल-वेसेण गुरुं अमिगंतुं जं न जुत्तं ति ॥१३०७ तो विणय-नमिय काया संजमिया स तुरिया असंभंता । अ-परिमियं रयणाणं निहिं व दळूण परितुट्ठा ।।१३०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org