________________
तरंगलाला
तो भणइ एव भणिओ आसस आणेमि बालियं ते त्ति । सत्थाह-कुले
उवलभामि (?) १२८२ अह नियओ गह-वइयरमिणमो आगओ पवहणेणं । चा(?)वाहिएण समयं तुम्ह काहीय आगमणं ।।१२८३ कीस तुमे सा नीय त्ति मज्झ गहवइ-कुलेण रुटेण । दिण्णो रोसुम्मीसो वयण-पहारो विणयणत्थं ॥१२८४ जे मग्गिउं गयम्हे पुरिसा सोऊण तुम्ह आगमणं । ते परितुट्ठा सुंदरि तत्तो सव्वे परिनियत्ता ॥१२८५ एवं वित्थरियत्थं घरिणी परिपुच्छियाए संतीए । .. सव्व जहाणुभूयं सारसियाए महं कहियं ॥१२८६ तं तुरिय-गमण-कारण-निम्मायं मंत-कारण-निमित्तं । तीसे वि मए कहियं सामच्छं अजउत्तस्स ॥१२८७
कइवय-दिणाण तत्तो छेयायरिय-उवदेस-निम्मायं । निप्पुरिस-नाडयं पिययमस्स ससुरेण से दिण्णं ।।१२८८ तो णे सणिद्ध-बंधव-अब्भरिहिय मित्त-सत्थ-परिकिण्णा । रमिमो भवण-वर-गए पउम-सरे चक्कवाय व्व ।।१२८९ हियएहिं सुरय-वइयर-पीवर-पणयाणुराग-बध्धेहिं । न चएमो मोत्तु जे मुहुत्तमेत्तं वि अण्णोण्णं ॥१२९० कालं तं अप्पं (पि हु] पिएण-रहिया चिरं व मण्णामि । कालं निरंतर-लुद्धा रमियन्वय-चिक्कणे लग्गा ॥१२९१ मज्जण-जेमण-भूसण-सयणासण तह (?) सरीर-भोगेहिं । हिअय-सुहाहि रमंता नाडयं पच्छा य पेच्छंता ॥१२९२ आबद्ध-मल्ल-दामा चुण्ण-सुगंधेहि परिमल-समेया । एगंतरय-पसत्ता सुहमच्छामो निरूबिग्गा ॥१२९३
एव सुहेण गओ णे इच्छिय-विसय-सुह-सायर-गयाणं । . सरा गुण संपुण्णो निम्मल-गह-चंद-नक्खत्तो ॥१२९४ पत्तो य सीय-विद्दुय-वियंभियायाम-दीह-राईओ। तुरिया पह इय-सूरो सिसिरो बहु-वाय-संघाओ ||१२९५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org