________________
तरंगलाला
कहगस्स उ वीसंभं कइयव-चड्डयारियाग महिलाणं ।। दप्पण-गयं व रूवं दुग्गेझं जो होहि सयं ॥१२६७ भणियं च तेण कीस हु एयं पुव्वं न ते मह कहियं । तस्सेव य दिज्जती नेयं विच्छायणं होतं ॥१२६८ तो बेमि तीए किर साविया मि नियएण जीविएंण त्ति । रवखह रहस्समेयं जा ताव मिलेमि तस्स त्ति ॥१२६९ समयं च रक्खमाणी अओ मए भय-वसाए नो कहियं । जं न हु निवेइयं भे तस्स पसीयंतु भे पाया ।।१२७०
सोऊण एयमत्थं च सेट्टिणी सा गया तहा मोहं । छायग्ध च गणंती सामिणि तुज्झ विओगं च ॥१२७१ ददळूण य तं पडियं सहसा रोएति विस्सरं दीणं । गरुल-प्पवेविरं पिव नाग कुलं(?) ॥१२७२ पच्चागय-पाणाए तत्थ विलाव-करणं अणेग-विहं । घर-सामिणीए रुण्णं रोयावणयं बहु-जणस्स ॥१२७३ सव्वे य भाउया ते स-कलत्ता परियणा वि केई य । रोयंति कलुण-कलुणं सामिणि विरहे तुहं तइया ॥१२७४ रोत्तण य स विलावं धूआ नेहेण मउय-हिययाए । अब्भत्थिओ य सेट्ठी विण्णविओ तत्थ अम्माए ।।१२७५ सीलेण विसुद्धाणं जस-लुद्धाणं पि जाइया धूया । दो आणेइ अणत्था धूअ-विओगो य अयसो य ॥१२७६ पुव्व-कय कम्म-निव्वत्तएण सव्वं विहाण-विहिएण । हवइ सुभं असुभं वा सव्वो सवसो व अवसो वा ॥१२७७ न हु दोसो दायव्वो तीसे सील-विणएण कलियाए । कुडिलेण जीवलोए. सा तह नीया कयांतेण ।।१२७८ जह से जाती सरिया जइ पुत्व-पई च अणुगया निययं । अप्पो हु होइ दोसो आणिज्जउ बालिया मे त्ति ॥१२७९ सुकुमालिया तणुइया सुद्ध-हियं बहु-जणस्समण-हरणिं । नो जीविउं समत्था खणं पि धूयं अ-पेच्छंती ॥१२८० इय सेट्ठिणीए पाय-वडियाए कलुणं भणंतीय । . नेच्ळतो तो वि बला तह त्ति मण्णाविओ सेद्री ॥१२८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org