________________
१५६
तरंगलाला
तो जंपइ सारसिया भूषणमाणेहि पेसिया अहय । तुब्भेहिं निय-भवणं पट्टविया तो गया अहयं ॥१२५१ पेच्छं वक्खित्त-जणं दारं च अवंगुयं अणारक्खं । तो भवण-मज्झ-पत्ता अप्प-भय-ससंकिया अहयं ॥१२५२ तत्थ य ते गब्भहरे सव्वाभरण-भरियं गहेऊण । वर-नगर-सार-भूयं करंडयं तो नियत्ता हं ॥१२५३ तत्थ य अपेच्छमाणी तुब्भं परिमग्गिऊण सव्वत्तो । रयण-करंडय-हत्था घरं विसण्णा नियत्ता मि ॥१२५४ हा मज्झ सामिणि त्ति य पुणो गब्भहरयं पलोयंती । तत्थ पडिया मि हियए तल-प्पहारं च दाऊण ॥१२५५ पञ्चागया य जाहे कमेण एक्कल्लिया विलवमाणी । चिंतेउं आढत्ता इमाणि हियएण हं तत्थ ।।१२५६ चिंतेमि य तत्थ महं काही कण्णा-कएण सिद्धि त्ति । तीसे परम-रहस्सं जइ से(?) एयं न साहिस्सं ॥१२५७ साहामि सा वि होही निच्छिन्ना दीहराए रत्तीए । मज्झ वि य दाणिं होही कहिए बहुओ इमो दोसो ॥१२५८ एयाणि य अण्णाणि य अणुचितंतीए एव हियएणं । सयण-वरए गया मे निद्दा-वंझा ततो रत्ती ॥१२५९
सेट्टिस्स मया सिटुं पहाय-कालम्मि पाय-वडियाए । तं तुह जाइ-स्सरणं गमणं च समं पिययमेणं ॥१२६० एयं सोऊण य से कुलमाणमणूणगं वहंतस्स । राहु गहिओ व्व चंदो मुह-चंदो निप्पभो जाओ ॥१२६१ धी धी अहो अकज्जं ति गहवती करयलं विहुणमाणो । तणइय कुल-वंसो णो हा जह अयसेण डज्झिज्ज ॥१२६२ सयमागय रहंगस्स (?) नत्थि दोसो उ सत्थवाहस्स । सच्छंद-कज्ज-तुरियाए एस दोसोम्ह धूवाए ॥१२६३ सलिल-परियत्त-मूले पाडेंति सए तडे जह नदीओ।. पाडेंति दुसीलाओ तह कुल-माणे महिलियाओ ॥१२६४ दोस-सयाण करणी मलिणी विउलस्स घर-कुडुंबस्स । धण्णस्स जीव-लोए कुलम्मि धूया न जायंति ॥१२६५ जं पयइ-भद्दयस्स वि अबसस्स विसव्व-बंधव-जणस्स। विणिवोइय-चारित्ता जावज्जीवं कुणइ दाहं ।।१२६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org