________________
१४८
तरंगलाला
तो तत्थ पिएण समं सोक्ख-गणं कुलहरस्स माणती। एगागिहत्थि-गामं अइच्छिया कालि-गामं च ॥११८७ वासाय अइगया मो नगरिं साहंजणि जणाइण्णं । ... भवणेहि मेह-रंभएहि... ... ...भारहिं ॥११८८ कविलास-तुंग-सिहरोवमम्मि नयरी-पमाणुण(?)-करम्मि । तत्थ निविट्ठा तुट्ठा मित्त-घरे अंति-वासिस्स ॥११८९ तत्थ य मज्जण-जेमण-उत्तम-सेज्जा-विहाण-कय-पूया। जेमाविय-सव्व-जणा पडियग्गिय-पवहण-बइल्ला ।।११९० तत्थ सुहं चिय वुत्था कल्लं विच्छलिय-हत्थ-मुह-पाया। तं कुलमामंतेऊण निग्गया उग्गए सूरे ॥११९१ णाणा-विहग-गणाणं सहेण य भमर-महुयरि-गणाणं । गुरुजण-मिहो-कहाहि य गयं पि पंथं न-याणामो ॥११९२ कुम्मासहत्थि-कहिए गाम-पुराराम कित्तण-समूहे । पंथस्स य उडेसे चेइय-रुक्खे य पेच्छामो ॥११९३
अह हरिय-पत्त-सामं विस्सामं तत्थ पहिय-जूहाणं । रट्ठपह-चिंध-पढें भूमीए व पओहरं थोरं ।।११९४ कोसंबि-सीम-मउडं घण-निबिड-महल्ल-साल-वित्थरयं । सउण-गण-उत्थरंतं कुम्मास-वडं समणुपत्ता ॥११९५ निग्गलिय-धवल-जलहर-वियाण-लीला-विलंबकं तत्थ । वर-सुरभि-सरस-पुप्फोवयार-चिंचेल्लिय-पएसं ॥११९६ कय-वंदणमालीया-सोत्थिय विथिण्ण-पुण्ण-नव-कलसं । पढमं घरं गया मो सयण-परियणाकुलं रम्मं ॥११९७ आसण्ण-निद्ध-बंधव-अब्भरिहिय-मित्त-सत्थ-पच्चइया । कुम्मासवडे कोउय-सएहिं हविया दुयग्गा वि ११९८ ण्हाया कय-पडिकम्मा पउग्ग-चिचेल्लिया दुयग्गा वि । ससुर-कुलघरासण्णं नीया परितुट्ठ-मज्ज्ञ-गया ॥११९९
अहमवि य जाण सहणं(३) वरगारूढा तय समणुगच्छ। तत्तो य निग्गयाहिं धाईहिं समं स-सारसिया ॥१२०० वरिसधर-थेर-मयहर-दासोजण-तरुण-चकवालेण । अणिज्जमाण-मग्गा पुरओ वच्चामि य पियस्स ॥१२०१ अण्णं सुवण्ण-वर-भंड-मंडियं तत्थ मे पिययमो वि। . तुरग-वर-समारूढो स-वयंसो सो समन्नेइ ॥१२०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org