________________
तरंगलाला
अह पणमिऊण गहिया लेहा ते तत्थ अज्जपुत्तेण । " संदिट्ठादिट्ठा य ततो निसामंतो (?) ||११३९ उग्घाड-करेण य पिययमेण अणुवाइया सणिय-सणियं । होज्ज हु रहस्स वयणं इह त्ति पच्छाययंतेण ॥११४० तो ते पयास-लेहा गहियत्था तत्थ अज्जपुत्तेण । अह वाइया स-सद्द सुणावणत्थं पुणो मज्झ ॥११४१ रोस-ययणेहिं रहिया पसण्ण-विस्सास-सूयणा लिहिया । एह त्ति स-सवह-परा लेहत्था मे सुया दो वि ।।११४२ एवं सोऊण महं सो सोओ अवगओ य सयराहं । परितोस-पेसिएण य हिययं पुण्णं च हासेण ।।११४३ अइ निबिड-बंध-अइरेग-पीडिए गाढ-विसमिए सूणे । हत्थे पियस्स दठूण भणइ कुम्मासहत्थी सो ॥११४४ साहसु को भूयत्थो जं ते वर-हत्थि-हत्थ-संकासा । स-वणा य विसम-सूणा बाहा रिउ-मंथण समत्था ॥११४५ कहियं जहाणुमूयं तस्स लहुं चेव उत्तमं वसणं । अम्हेहिं जं कयं घरिणि तत्थ दुन्नि कृतं तुरितहिं(?) ।।११४६ कुम्मासहत्थिएण य एयं सोऊण जेवणं अम्हं । तग्गाम-माणणिज्जे बंभण-कुलए समाढत्तं ।।११४७ तं तत्थ बंभण-कुलं उण्णय-बंभत्थलेणइगया मो। निव्वम्मि चेय लंबावियय करग गल-मुयंत-जल-बिंदु ।।११४८ कय-पाय-स्सोयाणं गोसाल-पंतहिं निविठ्ठाणं । .. सुद्धोदगं च दिण्णं हत्थ-प्पक्खालणं अम्हं ।।११४९ (तह) निप्पण्ण-रसोइए सिद्ध-सरस-निद्धन्नतोसिया अम्हे । . अइरेग-रोयमाणं जिमिया अमयं व तं घरिणि ।।११५० अह धोय-हत्थ-मुहया अवणिय-उचिट्ठ-भायणा विक्का(?) । घय-मक्खिय-चलण-वणा अभिवाइय तं कुलं नीमो. ॥१,१५१
कय-पज्जंता संता अह आसं दो वि समारूढा । कुम्मासहत्थि-भड-चडगरेण परिवारिया पविट्ठा ॥११५२ देसवयंस-भूयं सिरीए आवासयं गुण-समग्ग । नयरं पणासयं मो सोगस्स पणासयं पत्ता ।।११५३ नावाए उत्तिण्णा तत्थ नदि तो पभूय पाणीयं । तुंग तड-कडय-विसमं गंगाए वयंसियं तमसं ॥११५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org