________________
१२४
तरंगलाला
तं चक्कवाय-जाई महोदयं मज्जणं च हथिस्स । वाहेण चकवाओ वहिओ जह हं अणुमया य ॥१०३६ जह य पुणो आयाया माणुस-भावम्मि वच्छ-नयरीए । जह तत्थ एक्कमेको नाओ चित्तोवदेसेणं ॥१०३७ जह जाइया न दिण्णा अहयं जह पेसिया य पिय-वसहिं । चेडी सारसिया मे जह य पलायाणि नावाए ।।१०३८ भागीरहीए पुलिणे जहा य गहियाई तेहिं चोरेहिं । तं सव्वं रोयंती घरिणी साहेमि बंदीणं ॥१०३९
एयं सोऊण महं सो चोरो निग्गओ पडालीओ । कुणइ अणुकंपमाणो ऊसासिय-बंधणं रमणं ॥१०४० अह ताओ करमरीओ निब्भच्छिय-तज्जिया तहिं तेण । मेघाजिय-भीय व्व मय-बहूओ पलाणाओ ॥१०४१ तासु य गयासु तो भणइ पिययमं तकरो सणीयाय (?)। मा भाहीय अहं ते मरणाओ अह विमोइस्सं ॥१०४२ सव्व-त्थामेण सव्वहा वि पाणे य परिचइत्ताणं । पाण-परिरक्खणं भे काहं पाणे य दाऊणं ॥१०४३ एयं निसम्म वयणं तस्स मुहा निग्गयं तहिं अम्हं । मरणुत्तास-विणासो परिओसो उत्तमो जाओ ॥१०४४ अच्छहु अम्हाणं जीवियं ति. तो जिणवरे पणमिऊणं । पचक्खाणा कीरस्स(?) पारणा तस्स कासीय ॥१०४५ तो पत्त-पत्तलीए मंसं काऊण तक्क। अम्हे । जेमणमिणं ति मुंजह भणंतो दूरं खु गंतव्वं ॥१०४६ अम्हेहिं नेच्छियं त अम्हाणं अणुइयं ति भणिऊण । उत्ताणय-करयल-संपुडेहिं उदयं तहिं पीय ॥१०४७
संपइ नट्ठ-पयावो रज्ज-परिभट्ठ-पस्थिवो चेवं । सूरो लंघिय-गयणो वलेज्ज पुण्णो मुइदळु(?) ॥१०४८ संकुइय पन्नगो ब्व वच्छा सूर्यति दिवस-निप्फेडा । वासंत-णेग-सउणया निय-निलउलत्तय(?) बहुलया ॥१०४९ अह एवं अम्हाणं दियहो अइ-दीहंतो रुयंताणं । मरण-भय-वेविराणं घरिणि तहा सो अइक्कंतो ॥१०५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org