________________
११४
तरंगलाला
एवं बहु क्लिवंती भंडण-गमणं पियस्स वारंती । चोरे बेमि रुयंती मत्थय-नत्थग्गहत्था हं ॥९२६ छं देण . सव्व-सारं गिण्हह सव्वं पि मे सरीराओ। मा नरि मुद्ध-पुरिसिं] वहेह एवं मए भणिया ॥९२७
तो छिण्ण-गयण-गमणा विमणा सउण व्व छिण्ण-पक्ख-पुडा। विपलाइउमचयंता घरिणी चोरेहिं मो गहिया ॥९२८ अण्णेहिं पुव्वतरयं नावा गहिया करंडओ य तओ। अहयं पि आरसंती उच्छूढा तत्थ . अण्णेहिं ।।९२९ अण्णेहिं मे पिययमो गहिओ मज्झ वयणं अलंघतो । मंत-वलमलंघतो स-विसो आसीविसो चेव ।।९३० एवम्ह तत्थ चोरेहि घरिणि भागीरहीए पुलिणम्मि । गहियाइं दो वि हरिओ य तेहिं रयणाण य करंडे। ॥९३१ हत्थाभरण-विहूणं सव्वाभरणं महं हियंतेहिं । वीरत्तणं वहंतेहिं घरिणि न विणुग्गया (?) दो वि ॥९३२ थोरंसुयं पिययमा [मे] रोयइ मणमणस्स निस्सई । दछृणोचिय-कुसुमं लयमिव में मंदसोहं य ॥९३३
आलुत्तं व सिरिघरं पणट्ठ-कमलं सरं व गय-सोहं । दठूण तत्थ रमणं अहमवि रोयामि . दुक्खेण ॥९३४ सहेण रावमाणी तज्जिय नित्तिसएहिं चोरेहिं । .. मा दासि कासि बोलं मा तरुणमिमं वहेहामा ॥९३५ एव भणिया निलुक्का पियस्स पाण-परिरक्खण-निमित्ता। बाह-पकंपिय-हियया निस्सई तत्थ रोयामि ।।९३६ अंसु-विलिव्विलडं (?) अहरोठं हं करेमि रोयंती । नयण-धरिहिं ण्हवंती धरे विव पओहरे नियए ।।९३७ दठूण रयण-पुण्णं तुट्ठो तहियं करंडयं मुक्कं । अह भणइ चोरवंदस्स नायगो घरिणि सुहडे तहिं ॥९३८ एक्के धवलघरे विलुत्तम्मि पुण ह... ... ... ...।
... ... ...न वि होज्जा एत्तियं मोल्लं ।।९३९ इणमो जह बहु-दिवसे जूयम्मी कीलियव्वय-पसंगो । हियय-घर-वासिणीणं काउं च पियं महिलियाणं ॥९४० एवं मंतेऊण उत्तिण्णा नइ-यडाउ ते चोरा । विऊ (?) निज्झायता दक्खिण-हुत्ता पयटुंति ॥९४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org