________________
११२
तो मं भणइ पिययमो सुंदरि मा भाहि पेच्छसु मुहुत्तं । एते दारुण-चोरे जाव य पहरेर्हि वारेमि ॥९०९ तुह लंभ-तुट्ठि मोहिय- मणेण सत्थं न मे रे (?) गहियं । रमियव्वयं ति गहिया मणि रयणा भूसणा य तु ॥ ९१० वम्मह - सर-संतत्तो न गणेइ भयं व आवंते (?) वावि । पुरिसो साहस- बुद्धी सुंदरि मरियव्व बुद्धीए ॥९११ जइ वि समत्था एते वत्था तत्थव । कराल - रिङ-विज्झत्थं (?) समरे सुलभं समत्थस्स ॥ ९१२ ताव य इमे विलासिणि अल्लिति ममं अनाय परमत्था । खग्गुक्खय-पज्जलियं जाव भुयं मे न पेच्छति ॥९१३ हंतून एकतरगं एसिं सत्थं च ऊ । वातोसारिय- मेहे व्व एस नासेमि सव्वे ॥९१४ as बिहु होज्ज विवत्ती सा वि वरं मे कय- पुरिसयारे । न य मे वरं किसोयरि इह तुज्झ विलुंपणं ददतुं ॥९१५ हुमि समथो सुंदरि ददतुं निठुर-परिहत्थ - चोर परिमुहं । अवि छिण्ण-वसण-भूसण- बिसण्ण-त्रिमणं तु भग्गं ॥९१६ भज्झ करण मयाए पर लोए तो पुणो इहं लोए । .. कुलहरयं च धण - सामिद्धि ॥९१७ पुरओ पययणू (?) चोरेहि ।
से
हं
मज्झ च कए हीरंति किह नाम धरिसणमिणं तुह जीवंतो ण बारेमि ॥ ९१८ गच्छंतु य मं बाले मा मे चोरेहिं परिभंडन्तं ( ? ) । चोरेहिं समं सुंदरि पेच्छहु तरणं व मरणं वा ॥९१९
8
पियस्स पाए परिच्चएज्जा पडिच्छ
Jain Education International
निवडिया अहयं । जंपंती ॥९२०
ति
एयं निसम्म वयणं मा नाह अणाहं मं जइ एव ववसियं ते न विहं पुणो समत्था तक्करेहिं निहयं तुमं दद्धुं ॥९२१ अवि हं देह - विवन्ती- जुत्ता होहं गुणेहि बहुए ह । तक्खर - नियम्मि तुमे न य जीवंती गुणं लब्भं ॥ ९२२ मुद्धय चिरस्स लद्वय भागीरहि पहिय मज्झ खणं (?) पविस्स । सुमिणे व्व दिट्ठ-नट्ठो स दुल्लह| नाह ॥ ९२३ होज्ज व न व होज्ज पुणो समागमो णे परम्मि लोगम्मि । जाव य जीवामि अहं ताव य अणुपालयाहि तुमं ॥९२४ जं होही तं होही अण्णोष्णं णे अमुंचमाणाणं । नवि नासंतो कम्म- विवाग-प्पहाराणं ।। ९२५
मुम्बइ
जा ता वहेमि अप्पाणं ।
For Private & Personal Use Only
तरंगलाला
www.jainelibrary.org