SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ કર્તરિ 7 વિધ્યર્થ આજ્ઞાર્થ ક્રમ १33 विद्येत विद्यताम् १३४ दीप्येत दीप्यताम् १३५ श्लाघेत श्लाघताम् १३६ फलेत् फलतु १३७ युज्येत युज्यताम् १३८ लङ्केत लङ्घताम् १३८ मानयेत् मानयतु १४० लोकेत लोकताम् | लोकयेत् |लोकयतु दुर्भषि वर्त. आज | हा. लू.डाण | विध्यर्थ विद्यते अविद्यत विद्येत दीप्यते अदीप्यत दीप्येत श्लाघ्यते । अश्लाघ्यत श्लाघ्येत फल्यते अफल्यत फल्येत युज्यते अयुज्यत युज्येत लङ्घ्यते अलङ्घ्यत लङ्घ्येत मान्यते अमान्यत मान्येत लोक्यते अलोक्यत लोक्येत १४१ सीदेत् सीदतु सद्यते असद्यत १४२ हसेत् हसतु. हस्यते अहस्यत १४३ पराजयेत | पराजयताम् पराजीयते पराजीयत १४४ विजयेत विजयताम् विजीयते व्यजीयत १४५ प्रतिष्ठेत प्रतिष्ठताम् १४६ विरमेत् विरमतु १४७ स्यात् अस्तु १४८ प्रविशेत् प्रविशतु प्रस्थीयते प्रास्थीयत विरम्यते | व्यरम्यत सद्येत हस्येत पराजीयेत विजीयेत प्रस्थीयते विरम्येत भूयते अभूयत भूयेत प्रविश्यते अप्रविश्यत प्रविश्येत ૫૭ Jain Education International 2560 Povate & Personal Use Only www.jainelibrary.org
SR No.004607
Book TitleKrudantavali
Original Sutra AuthorN/A
AuthorAjitchandrasagar
PublisherAgamoddharak Pratishthan
Publication Year2004
Total Pages100
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy