SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ रक्त] बा रम्यरमाणां मणिताविराजतं'। इदं मुखमिवाभाति भासमानबरालकं ॥ ३४ चतुरस्त्र [पट्टज ? ] नघा [ड्ड निकं शुभशुक्तिकरोटकयुक्तमिदं । बहुभाजनराजि जिनायतनं प्रविराजति भोजनधामसमं ॥ ३५ विदग्धनृपकारिते जिनगृहेतिजीर्णे पुनः सम कृतसमुद्धताविह भवा(बु)विरात्मनः । अतिष्ठिपत सोप्यथ प्रथमतीर्थनाथाकृति स्वकीर्तिमिव मूर्ततामुपगतां सितांशृद्युति ॥ ३१ शांत्याचार्यस्त्रिपंचाशे सहस्र शारदामियं । माघशुक्लत्रयोदश्यां सुप्रतिष्ठैः प्रतिष्ठिता ॥ ३७ विदग्धनृपतिः पुरा यदतुलं तुलादेईदौ सुदानमवदानधीरिदमपीपलन्नाद्भुतं । यतो धवलभूपतिजिनपतेः स्वयं सात्म (जो) रघट्टमथ पिप्पलोपप[दकू पकं प्रादिशत् ॥ ३८ यावच्छेषशिरस्थभेकरजतस्थूणास्थिताभ्युलस त्पातालातुलमंडपामलतुलामालंबते भूतलं । तावत्ताररवाभिरामरमणी (ग)ध-धीरध्वनि __ामन्यत्र धिनातु धार्मिकधियः [स] दूपवेलावि धौ] ॥ ३ सालंकारा समधिकरसा साधुसंधानबंधा श्लाध्यश्लेषा ललितविलसत्तद्विताख्यातनामा । सद्वत्ताट्या रुचिरविरतिर्यमाधुर्यवर्या . सूर्याचार्यैर्व्यरचि रमणीवाति [रम्या] प्रशस्तिः ॥ ४० संवत् १०५३ माघशुक्ल १३ रविदिने पुष्यनक्षत्रे श्रीरि (R) षभनाथदेवस्य प्रतिष्ठा कृता महाध्वजश्च रोपितः ॥ मूलनायकः ॥ नाहव [14] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.004602
Book TitleAetihasik Ras Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year
Total Pages132
LanguageGujarati
ClassificationBook_Gujarati & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy