________________
( संस्कृत सुभाषितो)
।।१।।
।।२।।
||३||
||४||
।।५।।
।।६।।
वीतरागसमो देवः, शत्रुञ्जयसमो गिरिः । नमस्कारसमो मन्त्रो, न भूतो न भविष्यति अपवित्रः पवित्रो वा, सुस्थितो दुःस्थितोऽथवा । ध्यायेत् पञ्चनमस्कारं, सर्व पापैः पमुच्यते अनादिमूलमन्त्रो ऽयं, सर्वव्याधिविनाशक: । मङ्गले षु च सर्वे षु, पथमं मङ्गलं मतः स्वस्थाने पूर्णमुच्चारं, मार्गे चार्धं समाचरेत् । पादमाकस्मिकातङ्के, स्मृतिमात्र मरणान्तिके मान्त्रपञ्चनमस्कारः, कल्पकारस्क राधिक: । अस्ति पत्यक्षराष्टागोत्कृष्ट विद्यासहस्त्रक प चौरो मित्रमहिर्माला, वहिर्वा रिर्जलं स्थलम् । कान्तारं नगरं सिंहः शृगालो यद् पभावत्: अहो पञ्चनमस्कारः कोऽप्युदारोऽजगत्सु यः । सम्पदोऽष्टौ स्वयं धत्ते, यत्तेऽनन्तास्तु ताः सताम् मन्त्रं संसारसारं त्रिजगदनुपमं सर्वपापारिमन्त्रं । संसारोच्छेदमन्त्रं विषमविषहरं कर्मनिर्मूलमन्त्रम् ।। तन्त्रं सिद्धिप्रधानं, शिवसुखजननं केवलज्ञानमन्त्रं, मन्त्रं श्री जैनमन्त्रं जपजपजपितं जन्मनिर्वाणमन्त्रम अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्री सिद्धान्तसुपाठका मुनिवरा रत्नत्रयाराधकाः, पचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् अर्हन्तो ज्ञानभाजः सुरवरमहिताः सिद्धिसिद्धाश्च सिद्धाः, पञ्चाचारप्रवीणाः प्रवरगुणधराः पाठकाश्चागमानाम् । लोके लोकेशवंद्याः प्रवरयतिवराः साधुधर्माभिलीनाः, पश्चाप्यते सदा नः विदधतु कुशलं विघ्रनाशं विधाय
।।७।।
||८॥
।।९।।
||१०॥
11११॥
॥१२॥
1॥१३॥
२३७
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org