________________ (5) नैषधीयचरितम् :: अष्टादशः सर्गः ] [895 क्रीडिता न सह यत्र तेन सा * सा विधैव न यया यया न वा // 4 / / नम्रयांशुकविकर्षिणि प्रिये वक्त्रवातहतदीप्तदीपया / भर्तृमौलिमणिदीपितास्तया विस्मयेन ककुभो निभालिताः // 85 / / कान्तमूनि दधती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम् / रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनोर्मनोभुवः / / 86 / / तं पिघाय मुदिताथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः / 10 चित्तमाप कुतुकाद्भुतत्रपातङ्कसंकटनिवेशितस्मरम् / / 87 / / _ एककस्य शमने परं पुन- . ____ र्जाग्रतं शमितमप्यवेक्ष्य तम् / जातह्निवरसंस्मृतिः शिरः / सा विधय निमिमील केवलम् // 88 / / 15 . पश्य भीरु ! न मयापि दृश्यसे . यनिमीलितवती दृशावसि / इत्यनेन परिहस्य सा तमः / संविधाय समभोजि लज्जिता // 89 / / चुम्ब्यसेऽयमयमय से नखैः 20 .. श्लिष्यसेऽयमयमlसे हृदि / नो पुनर्न करवाणि ते गिरं हुं त्यज त्यज इवास्मि किंकरा // 60 / / इत्यलीकरतकातरा प्रियं ....... विप्रलभ्य सुरते ह्रियं च सा / 25. चुम्बनादि विततार मायिनी . ... किं विदग्धमनसामगोचरः // 61 / / युग्मम्