________________ 882 ] [ काव्यषटकं त्रिसंध्यं तत्र विप्राणां स पश्यन्नघमर्षणम् / / वरमैच्छदृशोरेव निजयोरपकर्षषम् // 161 / / अद्राक्षीत्तत्र किंचिन्न कलि: परिचितं क्वचित् / भैमीनलव्यलीकागप्रश्नकाम: परिभ्रमन् // 162 / / 5 तप:स्वाध्याययज्ञानामकाण्डद्विष्टतापसः / स्वविद्विषां श्रियं तस्मिन्पश्यन्नुपतलाप सः // 163 / / कम्र तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् / स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् // 164 / / वैरिणो शुचिता तस्मै न प्रवेशं ददौ भुवि / 10 न वेदध्वनिरालम्बमम्बरे विततार वा // 165 / / दर्शस्य दर्शनात्कष्टमग्निष्टोमस्य चानशे / जुघूर्णे पौर्णमासेक्षी सोमं सोऽमन्यतान्तकम् // 166 / / तेनादृश्यन्न वीरघ्ना न तु वीरहणो जनाः / नापश्यत्सोऽभिनिर्मुक्ताञ्जीवन्मुक्तानवंक्षत // 167 / / 15 स तुतोषाश्नतो विप्रान्दृष्ट्वा स्पृष्टपरस्परान् / होमशेषोभवत्सोमभुजस्तान्वीक्ष्य दूनवान् // 168 / / श्रुत्वा जनं रजोजुष्टं तुष्टि प्राप्नोज्झटित्यसौ / तं पश्यन्पावनस्नानावस्थं दुःस्थस्ततोऽभवत् // 166 / / अधावत्क्वापि गां वीक्ष्य हन्यमानामयं मुदा / अतिथिभ्यस्तथा बुद्ध्वा मन्दो मन्दं न्यवर्तत // 20 // हृष्टवान्स द्विजं दृष्ट्वा नित्यनैमित्तिकत्यजम् / यजमानं निरूप्यैनं दूरं दीनमुखोऽद्रवत् // 201 // प्राननन्द निरीक्ष्यायं पुरे तत्रात्मघातिनम् / सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ विव्यथे // 202 / / 25 ऋतौ महाव्रते पश्यन्ब्रह्मचारीत्वरीरतम् / जज्ञे यज्ञक्रियामज्ञः स भण्डाकाण्डताण्डवम् / / 203 / /