________________ 880 ] [ काव्यघटकं तावद्गतिघृताटोपा पादयोस्तेन संहिता / न वेदपाठिकण्ठेभ्यो यावदश्रावि संहिता / 165 / / तस्य होमाज्यगन्धेन नासा नाशमिवागमत् / तथाऽतत दृशौ नासौ ऋतुधूमकथितः / / 166 / / 5 अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले / अङ्गणे गृहिणां तत्र खलेनादेन चस्खले 167 / / पुटपाकमसौ प्राप ऋणुष्ममहोष्मभिः / तत्प्रत्यङ्गमिवाकति पूर्तोमिव्य जनानिलः // 168 / / पितृणां तर्पणे वर्णः कोर्णाद्वश्मनि वेश्मनि / कालादिव तिलात्कालाइ रमत्रसदत्र सः // 169 / / स्नातणां तिलकैर्मने स्वमन्तर्दीर्ण मेव सः / / कृपाणीभूय हृदयं प्रविष्टैरिव तत्र तैः // 170 / / पुमांसं मुमुदे तत्र विदन्मिथ्यावदावदम् / स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम् / / 171 / / 15 यज्ञयूपधनां जज्ञौ स पुरं शङकुसंकूलाम् / जनधर्मधनैः कीर्णा व्यालक्रोडीकृतां च ताम् / / 172 / / स पार्श्वमशकद्गन्तुं न वराक: पराकिरणाम् / मासोपवासिनां छायालङ्घने घनमस्खलत् // 173 / / प्रावाहितां द्विजैस्तत्र गायत्रोमर्कमण्डलात् / / 20 स संनिदधतीं पश्यन्दृष्ट नष्टोऽभवद्भिया // 174 / / स गृहे गहिभिः पूर्णे वने वैखानसैर्घने / / यत्याधाऽरेमरागारे क्वापि न स्थानमानशे // 175 / / क्वापि नापश्यदन्विष्यन्हिसामात्मप्रियामसौ / स्वमित्रं तत्र न प्राप्नोदपि मूर्खमुखे कलिम् / / 176 / / 25 हिंसागवी मखे वीक्ष्य रिरंसुर्धावति स्म सः / . सा तु सौम्यवृषासक्ता खरं दूरान्निरास तम् // 177 / /