________________ (5) नैषधीयचरितम् :: षोडशः सर्गः ] [ 846 प्रथायमुत्थाय विसार्य दोर्यु गं मुदा प्रतीयेष तमात्मजन्मनः / सुरस्रवन्त्या इव पात्रमागतं भृताभितोवीचिगतिः सरित्पतिः / / 11 / / यथावदस्मै पुरुषोत्तमाय तां __स साधुलक्ष्मी बहुवाहिनीश्वरः / शिवामथ स्वस्य शिवाय नन्दनां ददे पतिः सर्वविदे महीभृताम् // 12 / / असिस्वदद्यन्मधुपर्कमर्पितं / स तयाघात्तकमुदर्कदशिने / यदेष पास्यन्मधु भीमजाघरं मिषेण पुण्याहविधिं तदाकृत / / 13 / / वरस्य पाणिः परघातकोतुकी .. . वधूकरः पङ्कजकान्तितस्करः / सुराज्ञि तो तत्र विदर्भमण्डले - ततो निबद्धौ किमु कर्कशैः कुशैः / / 14 / / विदर्भजायाः करवारिजेन यनलस्य पाणेरुपरि स्थितं किल / विशङ्कय सूत्रं पुरुषायितस्य . तद्भविष्यतोऽस्मायि तदा तदालिभिः / / 15 / / . सखा. यदस्मै किल भीमसंज्ञया ..स यक्षसख्याधिगतं ददौ भवः / . ददौ तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम् / / 16 / / बहोर्दुरापस्य वराय वस्तुन ___श्चितस्य दातुप्रतिबिम्बकैतवात् / 25