________________ (5) नैषधीयचरितम् :: त्रयोदशः सर्गः ] [811 रुद्रक्रुधस्तदरिकामधिया नले सा... वासार्थितामधृत काञ्चनकेतकीव // 110 / / तन्नालोकनले चलेतरमनाः साम्यान्मनागप्यभूदप्यग्रे चतुरः स्थितान्न चतुरा पातुं दशा नैषधान् / 5 प्रानन्दाम्बुनिघौ निमज्ज्य नितरां दूरं गता तत्तलालंकारीभवनाज्ज्नाय ददती पातालकन्याभ्रमम् // 111 / / सर्वस्वं चेतसस्तां नपतिरपि दृशे प्रीतिदायं प्रदाय / प्रापत्तदृष्टिमिष्टातिथिममरदुरापामपाङ्गोत्तरङ्गाम् / प्रानन्दान्ध्येन वन्ध्यानकृत तदपराकूतपातान्स रत्याः पत्या पीयूषधारावलनविरचितेनाशुगेनाशु लीढः / / 112 / / श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रोहीरः सुषुवे जितेन्द्रियन्नयं मामल्लदेवी च यम् / तस्य द्वादश एष मातृचरणाम्भोजालिमोलेर्महा काव्येऽयं व्यगलनलस्य चरिते सर्गो निसर्गोज्ज्वलः / / 113 / / 15 // इति महाकवि श्री हर्षविरचिते नैषधीयप्रकाशे द्वादशः सर्गः समाप्तः / / 12 / / // 13 // त्रयोदशः सर्गः // कल्पद्रुमान्परिमला इव भृङ्गमाला मात्माश्रयामखिलनन्दनशाखिवृन्दात् / तां राजकादपगमय्य विमानधुर्या ... निन्युनलाकृतिघरानथ पञ्च वीरान् / / 1 / / साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनाथमधिकृत्य दिवस्तथा सा /