________________ (5) नैषधीयचरितम् :: द्वादशः सर्गः ] [809 दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् / / 97 / / प्रस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखी रचयतः कम्पं च न प्राप्नुतः / 5 तद्युक्तं न पुननिवृत्तिरुभयोर्जागति यन्मुक्तयो रेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् // 68 / / धूलीभिर्दिवमन्धयन्बधिरयन्नाशाः खुराणां रवैतिं संयति खजयञ्जवजवै स्तोतन्गुणकयन् / धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः 10 सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोंऽपि गाम् / / 99 / / एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टव नाभूभृवि समरसमालोंकिलोकास्पदेऽपि / अश्वरस्वरवेगैः कृतखुरखुरलीमविक्षुद्यमान क्ष्मापृष्ठोत्तिष्ठदन्धकरणरणधुरारेणुधारान्धकारात् / / 10 / / 15 उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर क्रोडक्रोडविजालीगरुदुदितमरुत्स्फालवाचालवीचिः / एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमालीव्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः / / 101 / / वृद्धो वाद्धिरसो तरङ्गवलिभं बिभ्रद्वपुः पाण्डुरं 20 हंसालीपलितेन यष्टिकलितस्तावद्वयोबहिमा / बिभ्रञ्चन्द्रिकया च कं विकचया योग्यस्फुरत्संगतं स्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादतः / / 102 / / तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बाले ! नालेनास्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् / 25 तत्पाथो देवतानां विशतु तव तनुच्छायमेवाधिकारे तत्फुलाम्भोजराज्ये भवतु च भवदीयाननस्याभिषेक: / / 103 / /