________________ 802 ] [ काव्यषट्कं ||53 // अथान्यमुद्दिश्य नृपं कृपामयी मुखेन तद्दिङ्मुखसंमुखेन सा। . दमस्वसारं वदति स्म देवता गिरामिलाभूवदतिस्मरश्रियम् .. // 52 / / विलोचनेन्दीवरवासवासितैः सितैरपाङ्गाव्वगचन्द्रिकाञ्चलैः / त्रपामपाकृत्य निभान्निभालय क्षितिक्षितं मालयमालयं रुचः इमं परित्यज्य परं रणादरिः - स्वमेव भग्नः शरणं मुधाविशत् / न वेत्ति यत्त्रातुमितः कृतस्मयो न दुर्गया शैलभूवापि शक्यते // 54 / / अनेन राज्ञाऽथिषु दुर्भगीकृतो भवन्धनबानजरत्नमेतुरः / तथा विदूराद्रिरदूरतां गमी यथा स गामी तव केलिशैलताम् // 55 / / नम्रप्रत्यथिपृथ्वीपतिमुखकमलम्लानताभृङ्गजात च्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्र ! / दृप्तारिप्राणवातामृतरसलहरीभूरिपानेन पीनं 20 भूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं बिति / / 56 / / अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष स्याहे यःफणसमुचितः काययष्टोनिकायः / दुग्धाम्भोधे, निचुलुकनत्रासनाशाभ्युपायः / कायव्यूहः क्व जगति न जागर्त्यदः कीर्तिपूरः // 7 // 25 राज्ञामस्य शतेन किं कलयतो हेति शतघ्नी कृतं लक्षलक्षभिदो दृशैव जयतः पद्मानि पद्मरलम् /