________________ (5) नैषधीयचरितम् :: अष्टमः सर्गः ] [ 717 एतत्पदच्छद्मसरागपद्म सौभाग्यभाग्यं कथमन्यथा स्यात् // 106 / / यश: पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या / 5 कला चतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्र वि नाम नास्याम् / / 107 / / सष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन / वैदग्ध्यमध्याप्य मनोभुवेयमवापिता वाक्पथपारमेव // 108 / / इति स चिकुरादारभ्यैनां नखावधि वर्णयन् हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः / हृदयभरणोद्वेलानन्दः संखीवृतभीमजा नयनविषयीभावे भावं दधार घराधिपः / / 10 / / श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषवे जितेन्द्रियचयं मामल्लदेवी च यम् / गौडोर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महाकाव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः / / 110 / / / / इति महाकविहर्षविरचिते नैषधीयप्रकाशे __सप्तमः सर्गः समाप्तः / / 7 / / ॥८॥अष्टमः सर्गः॥ __प्रथाद्भुतेनास्तनिमेषमुद्र मुन्निद्रलोमानममुं युवानम् / दृशा पपुस्ताः सुदृशः समस्ताः सुता च भीमस्य महीमघोनः // 1 / / कियच्चिरं देवतभाषितानि निह्नोतुमेनं प्रभवन्तु नाम / 25 पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भः / / 2 / /