________________ 668 ] [ काव्यषटकं // 75 // हुताशकीनाशजलेशदूती. . निराकरिष्णोः कृतकाकुयाञ्चाः / भैम्या वचोभिः स निजां तदाशां . न्यवर्तयद्रमपि प्रयाताम् विज्ञप्तिमन्तःसभयः स भैभ्या ___ मध्येसभं वासवसम्भलोयाम् / संभालयामास भृशं कृशाश स्तदालिवृन्दैरभिनन्द्यमानाम् // 76 / / लिपिर्न देवी सुपठा भुवीति तुभ्यं मयि प्रेषितवाचिकस्य। 10 इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानैः / / 77 / / सलीलमालिङ्गनयोपपीडमनामयं पृच्छति वासवस्त्वाम् / शेषस्त्वदाश्लेषकथापनिद्रैस्तद्रोमभिः संदिदिशे भवत्यै // 78 / / यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां ह्रियमापदागः / स्वयंवरस्थानजुषस्तमस्य बघानं कण्ठं वरणस्रजाशु / / 79 / / नैनं त्यज क्षीरधिमन्थनाये रस्यानुजायोद्गमितामरैः श्रीः / अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितु श्रियं ते // 8 // लोकस्रजि द्यौदिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः / किंकर्तु मर्थी यदि सोऽपि रागा ज्जागति कक्षा किमतः परापि // 81 / / पदं शतेनाप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः / कुरु प्रसादं तदलंकुरुष्व स्वीकारकृघ्नटनश्रमेण // 82 // 25 मन्दाकिनीनन्दनयोविहारे देवे घवे देवरि माधवे च /