________________ 680 ] [ काव्यषट्कं मीयतां कथमभीप्सितमेषां दीयतां कथमयाचितमेव / तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः / / 83 / / __प्रापितेन चटुकाकुविडम्बं लम्भितेन बहुयाचनलज्जाम् / आर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः // 84 / / यत्प्रदेयमुपनीय वदान्यै र्दीयते सलिलमर्थिजनाय / सार्थनोक्तिविफलत्वविशङ्का वासमूछेदपमृत्युचिकित्सा // 85 / / अथिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् / एवमाह कुशवज्जलदापी दव्यदानविधिरुक्तिविदग्धः / / 86 / / पङ्कसंकरविहितमहं न श्रियः कमलमाश्रयणाय / 15 अणिपाणिकमलं विमलं तद्वास वेश्म विदधीत सुधीस्तत् // 87 / / याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य / / तेन भूमिरतिभारवतीयं न द्रुमैन गिरिभिर्न समुद्रः / / 8 / / मा धनानि कृपणः खलु जीवंस्तृष्णयार्पयतु जातु परस्मै / 20 तत्र चैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि / / 86 / / माममोभिरिह याचितवद्भि तृजातमवमत्य जगत्याम् / . यदृशो मयि निवेक्षितमेत ___निष्क्रयोऽस्तु कतमस्तु तदीयः // 10 // 25 लोक एष परलोकमुपेता हा विहाय निधने धनमेकः / इत्यम खलु तदस्य निनीषयर्थिबन्धुरुदयद्दयचित्तः / / 6 / / पाट