________________ 678 ] [ काव्यषट्कं कामनीयकमधःकृतकामं काममक्षिभिरवेक्ष्य तदीयम् / कौशिकः स्वमखिलं परिपश्यन्म न्यते स्म खलु कौशिकमेव . // 4 // 5 रामणीयकगुणाद्वयवादं मूर्तमुत्थितममुं परिभाव्य / विस्मयाय हृदयानि वितेरुस्तेन तेषु न सुराः प्रबभूवुः / / 65 / / प्रेयरूपकविशेषनिवेशैः संवदद्भिरमराः श्रुतपूर्वैः / / एष एव स नलः किमितीदं मन्दमन्दमितरेतरमूचुः // 66 / / तेषु तद्विधवधूवरणार्ह भूषणं स समयः स रथाध्वा / 10 तस्य कुण्डिनपुरं प्रतिसर्पन भूपतेर्व्यवसितानि शशंसुः / / 67 / / धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः / प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति / / 68 / / नैव नः प्रियतमोभयथासौ यद्यमुन वृणुते वृणुते वा / एकतो हि धिगमूमगुणज्ञामन्यतः कथमदःप्रतिलम्भः // 69 / / 15 मां वरिष्यति तदा यदि मत्तो वेद नेयमियदस्य महत्त्वम् / ईदृशी च कथमाकलयित्री मद्विशेषमपरन्नृपत्री // 70 / / नैषधे बत वृते दमयन्त्या वीडितो नहि बहिर्भवितास्मि / स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे // 71 / / इत्यवेत्य मनसात्मविधेयं किंचन त्रिविबुधी बुबुधे न। नाकनायकमपास्य तमेकं ___ सा स्म पश्यति परस्परमास्यम् // 72 / / 25 कि विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः / शंसति स्म कपटे पटुरुच्चैर्वञ्चनं समभिलष्य नलस्य / / 73 / /