________________ 646 ] [ काव्यषट्क वाचं तदीयां परिपीय मृद्वी मृद्वीकया तुल्यरसां स हंसः / तत्याज तोषं परपुष्टघुष्टे घृणां च वीणाक्वणिते वितेने / 60 / मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः / तच्छंसिते किंचन संशयालुगिरा मुखाम्भोजमयं युयोज / 61 / / 5 . करेण वाञ्छेव विधुं विधतुं / यमित्थमात्थादरिणी तमर्थम् / . .. पातु श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् / / 62 / / अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः / . यत्रान्धकारः किल चेतसोऽपि जिह्म तरैर्ब्रह्म तदप्यवाप्यम् // 63 / / ईशाणिमैश्वर्यविवर्तमध्ये लोकेशलोकेशयलोकमध्ये / तिर्यञ्चमप्यञ्च मृषानभिज्ञ रसज्ञतोपज्ञसमज्ञमज्ञम् / / 64 / / 15 मध्ये श्रुतीनां प्रतिवेशिनोनां सरस्वती वासवती मुखे नः / ह्रियेव ताभ्यश्चलतोयंमद्धा पथान्न सत्सङ्गगुणेन नद्धा // 65 // पर्यतापन्नसरस्वदङ्का लङ्का पुरीमप्यभिलापि चित्तम् / कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु / / 66 / / इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाग भैमी / चेतो नलङ्कामयते मदीय नान्यत्र कुत्रापि च साभिलाषम् / 67 / विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् / आचष्ट विस्पष्टमभाषमाणामेनां स चक्राङ्गपतङ्गशक्रः / 68 / नपेण पाणिग्रहणे स्पृहेति नलं मनः कामयते ममेति / . आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् 69 25 त्वच्चेतसः स्थैर्यविपर्ययं तु संभाव्य भाव्यस्मि तमज्ञ एव / लक्ष्ये हि बालाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् 70