________________ ... [ काव्यषट्कं अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् / अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् / / 5 / / दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् / बभार शास्त्राणिं दृशं द्वयाधिकां ____ निजत्रिनेत्रावतरत्वबोधिकाम् / / 6 / / पदैश्चतुभिः सुकृते स्थिरीकृते . कृतेऽमुना के न तपः प्रपेदिरे / भुवं यदेकान्रिकनिष्ठया स्पृशन्द धावधर्मोऽपि कृशस्तपस्विताम् / / 7 / / यदस्य यात्रासु बलोद्धतं रज: स्फुरत्प्रतापानलधूममञ्जिम / तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदतां विधौ / / 8 / / स्फुरद्धनुनिस्वनतद्धनाशुग प्रगल्भवृष्टिव्ययितस्य सगरे / निजस्य तेजःशिखिनः परश्शता वितेनुरिङ्गालमिवायशः परे / / 6 / / अनल्पदग्धारिपुरानलोज्ज्वलै निजप्रतापैर्वलयं ज्वलद्भुवः। . प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः // 10 // निवारितास्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः।