________________ 584 ] [ काव्यषट्कं रक्ताम्भोभिस्तत्क्षणादेव तस्मि न्संख्येऽसंख्या: प्रावहन्द्वीपवत्यः / / 70 / / संदानान्तादस्त्रिभिः शिक्षितास्त्रै राविश्याधः शातशस्त्रावलूनाः / कौपम्यं व्यक्तमन्तर्नदीना मैभाः प्रापन्नज्रयोऽसृङ्मयीनाम् / / 71 / / पद्माकार्योधवक्वैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसः / सोपस्काराः प्रावहन्नस्रतायाः स्रोतस्विन्यो वीचिषूच्चस्तरद्भिः // 72 / / उत्क्रान्तानामामिषायोपरिष्टा दध्याकाश बभ्रमुः पत्रवाहाः / मूर्ताः प्राणा नूनमद्याप्यवेक्षा-' मासुः काय त्याजिता दारुणास्त्रैः // 73 / / पातन्वद्भिदिक्षु पत्राननादं प्राप्त रादाशु तीक्ष्णमुखाग्रैः / प्रादौ रक्तं सैनिकानामजीवै जीवः पश्चात्पत्रिपूगैरपायिः / / 74 / / ओजोभाजां यद्रणे संस्थिताना मादत्तीवं सार्धमङ्गेन नूनम् / ज्वालाव्याजादुद्वमन्ती तदन्त स्तेजस्तारं दीप्तजिह्वा ववाशे / / 75 / / नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन / योधुर्बाणप्रोतमादीप्य मांसं / पाकापूर्वस्वादमादे शिवाभिः // 76 / / 25