________________ 582 / [ काव्यषट्कं पौनःपुन्यादस्रगन्धेन मत्तो मृदुनन्कोपाल्लोकमायोधनोाम् / पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष // 57 / / कश्चिन्मूर्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य / . उच्छश्वास प्रस्थिता तं जिघर - व्यर्थाकूता नाकनारी मुमूर्च्छ // 58 / / लूनग्रीवात् सायकेनापरस्य ". चामत्युच्चैराननादुत्पतिष्णोः / वेसे मुग्धैः सैहिकेयानुकारा द्रौद्राकारादप्सरोवक्त्रचन्द्रः // 59 // वृत्तं युद्धे शूरमाश्लिष्य कात्रि द्रन्तुं तूर्णं मेरुकुञ्ज जगाम / त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था / / 60 / / त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः / प्राप्याखण्डं देवभूयं सतीत्वा दाशिश्लेष स्वैव कञ्चित्पुरन्ध्री / / 61 / / स्वर्गवासं कारयन्त्या चिराय / प्रत्यग्रत्वं प्रत्यहं धारयन्त्या / कश्चिद्भेजे दिव्यनार्या परस्मि ल्लोके लोकं प्रीणयन्त्येह कीा / / 62 / / गत्वा नूनं वैबुधं सद्म रम्यं मूर्छाभाजामाजगामान्तरात्मा / 20 / 25