________________ (4) शिशुपालवधम् :: चतुर्दशः सर्गः ] [ 535 // 14 // चतुर्दशः सर्गः॥ (रथोद्धता) तं जगाद गिरमुगिरन्निव स्नेहमाहितविकासया दृशा / यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकद्वदो नृपः / / 1 / / 5 लज्जते न गदितः प्रियं परो ववतुरेव भवति त्रपाधिका / बीडमेति न तव प्रियं वदन्हीमतात्रभवतैव भूयते // 2 / / तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः / अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि / 3 / बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यन्तवादितां जनः / 10 सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि / / 4 / / सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति / एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे / / 5 / / सप्ततन्तुमधिगन्तुमिच्छत: कुर्वनुग्रहमनुज्ञया मम / मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया / / 6 / / 15 सम्भृतोपकरणेन निर्मलां कर्तु मिष्टिमभिवाञ्छता मया / त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता / / 7 / / वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना / को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ / / 8 / / स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् / 20 तीर्थगामि करवं विधानतस्तज्जुषस्व जुहवानि चानले / / 6 / / पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि / सोमपायिनि भविष्यते मया वांछितोत्तमवितानयाजिना॥१०।। ..किं विधेयमनसा विधीयतां त्वत्प्रसादजितयार्थसम्पदा / /