________________ (4) शिशुपालवधम् :: द्वादशः सर्गः ] [ 519 * श्च्योतन्मदाम्भ: कणकेन केनचि ___ ज्जनस्य जीमूतकदम्बकधुता / नगेन नागेन गरीयसोच्चक ररोधि पन्थाः पथुदन्तशालिना / / 48 / / भग्नद्रुमाश्चकुरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः / पिष्टाद्रिपृष्ठास्तरसा च दन्तिन __श्चलन्निजाङ्गाचलदुर्गमा भुवः // 49 / / पालोकयामास हरिर्महीधरा नधिश्रयन्तीगंजताः परःशताः / उत्पातवातप्रतिकूलपातिनी रुपत्यकाभ्यो बृहती: शिला इव / / 50 / / शैलाधिरोहाभ्यसनाधिकोधुरैः पयोधरैरामलकीवनाश्रिताः / तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविश्रमेक्षणाः // 51 // सावज्ञमुन्मील्य विलोचने सक क्षणं मृगेन्द्रेण सुषुप्सुना पुनः / सैन्यान्न यातः समयापि विव्यथे कथं सुराजभवमन्यथाथवा // 52 / / उत्सेधनिघूतमहीरुहां ध्वजै जनावरुद्धोद्धतसिन्धुरंहसाम् / नागैरधिक्षिप्तमहाशिलं मुहु बलं बभूवोपरि तन्महीभृताम् // 53 / / * 25 - श्मश्रूयमाणे मधुजालके तरो गंजेन गण्डं कषता विधूनिते।