________________ (4) शिशुपालवधम् :: अष्टमः सर्गः ] [ 467 पालोक्य व्यवदधतं पुरो मयूर ___ कामिन्यः श्रदधुरनार्जवं नरेषु // 11 // पालापस्तुलितरवाणि माधवीनां ___ माधुर्यादमलपतत्रिणां कुलानि / अन्तर्धामुपययुरुत्पलावलीषु प्रादुःष्यात्क इव जितः पुरः परेण // 12 // मुग्धायाः स्मरललितेषु चक्रवाक्या नि:शङ्क दयिततमेन चुम्बितायाः / प्राणेशानभि विदधुविधूतहस्ताः ___ सीत्कारं समुचितमुत्तरं तरुण्य: / / 13 / / उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः . सस्नेहं विहगरुतैरिवालपन्ती। नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूमिहस्तैः // 14 / / नित्याया निजवसतेनिरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः / व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः / / 15 / / पास्कन्दन् कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः / प्रौत्सुक्यात्त्वरितममूस्तदम्बु ताव संक्रान्तप्रतिमतया दधाविवान्तः / / 16 / / ताः पूर्व सचकितमागमय्य गाधं कृत्वाथो मदु पदमन्तराविशन्त्यः / कामिन्यो मन इव कामिनः सरागैरङ्गस्तज्जलमनुरजयांबभूवुः / / 17 / / . 25