________________ चतुर्थः सर्गः / . [ 27 अवकाशं किलोदवानरामायाभ्यथितो ददौ / अपरान्तमहीपालव्याजेन रघवे करम् // 58 / / मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् / / त्रिकूटमेव तत्रोच्चर्जयस्तम्भं चकार सः // 56 / / 5 पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना / इन्द्रियाख्यानिव रिपूस्तत्त्वज्ञानेन संयमी // 60 // यवनीमुखपद्यानां सेहे मधुमदं न सः / बालातपमिवाब्जानामकालजलदोदयः / / 61 // सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः / शाकूजितविज्ञेयप्रतियोघे रजस्यभूत् // 2 // भल्लापवजितस्तेषां शिरोभिः श्मश्रुलैर्महीम् / तस्तार सरघाव्याप्तैः . स क्षौद्रपटलैरिव // 63 / / अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः / प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् // 64 / / विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् / आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु // 65 / / ततः प्रतस्थे कौबेरी भास्वानिव रघुर्दिशम् / शरैरुस्र रिवोदीच्यानुद्धरिष्यन्रसानिव // 66 / / विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः / 20 दुधुवुर्वाजिनः स्कन्धाँल्लग्नकुकुमकेसरान् // 67 / / तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् / कपोलपाटलादेशि बभूव रघुचेष्टितम् / / 68 / / काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः / गजालानपरिक्लिष्टरक्षोटैः सार्धमानताः // 66 / / 25 तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः / उपदा विविशुः शश्वनोत्सेकाः कोसलेश्वरम् // 70 //