________________ 456 ] ... [ काव्यषट्कं इति वदति सखीजनेऽनुरागा यिततमामपरश्चिरं प्रतीक्ष्य / तदनुगमवशादनायतानि ___ न्यधित मिमान इवावनि पदानि / / 13 / / यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् / : द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या / / 14 / / अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः / घटितविघटितः प्रियस्य वक्ष स्तटभुवि कन्दुकविभ्रसं बभार // 15 / / अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिःस्तेन / हुषिततनुरुहाभुजेन भर्तु मृदुममृदु व्यतिविद्धमेकबाहुम् / / 16 / / मुहुरसुसममाघ्नती नितान्तं प्रण दितकाञ्चि नितम्बमण्डलेन / विषमितपृथुहारयष्टि तिर्य ___कुचमितरं तदुरःस्थले निपीड्य / / 17 / / गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मः / इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम॥१८।। लघुललितपदं तदंसपीठ द्वयमिहितोभयपाणिपल्लवान्या / . सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्वियाय / / 16 / / 25 जघनमलघुपीवरोरु कृच्छदुरुनिबिरीसनितम्बभारखेदि / दयिततमशिरोधरवलम्बिस्वभुजलताविभवेन काचिदूहे / 20 /